Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा। क्षमचं कृतमस्माभिरपराधं महत्तमम् । वालुकामस्यदृष्टान्तं, जगुस्तेषां पुरोऽय ते ॥९४॥ गुरूणां वचनं श्रुत्वा, सुधामधुसहोदरम् । संयताः मरिभक्ताश्च, संजातास्ते विशेषतः ॥१५॥
इतश्च श्रीजिनं छूते, विदेहे मघवाऽन्यदा । निगोददेशनां श्रुत्वा, सीमन्धरजिनोदिताम् ॥१६॥ विधते भरते कोऽपीग् निगोदविचारवान् । सन्तीति कालिकाचार्या[:], तदाकये मुदं दधौ ॥१७॥ स इन्द्रो विमरूपेणाचार्यपार्थमुपाययौ । पूज्या निगोदजीवानां, विचारः कथ्यतां मम ॥१८॥ जिनोक्तमिव तद्वाक्यं, श्रुत्वा हर्षितमानसः ।। पादुःकृत्य स्वकं रूपमपतत् पादयोः गुरोः ॥१९॥ नत्वा गुरुं दिवं गच्छन् , सूरिणा वारितः स च ज्ञास्यन्ति कथमायान्तं, मनिष्यास्त्वां पुरन्दरम् ॥१०॥ अन्यदा तं करिष्यन्ति, मुनयोऽधिकधम्मिणः । शालाद्वारं परावृत्य, गुरुन् नत्वा तिरोदधे ॥१०१॥ संपूर्णः स्वायुषः मान्ते, गृहीत्वाऽनशनव्रतम् । जग्मुः श्रीकालिकाचार्या, देवलोकं समाधिना ॥१०२॥ श्रीमदूकेशगच्छीयाः, कर्मसागरपाठकाः ।। तच्छिष्यो देवकल्लोलोऽकार्षीत् हर्षात् कथामिमाम् ॥१०॥ श्रीविक्रमनृपात् षट्पट्पश्चैकमिति(१५६६) वच्छ(त्सरे। जाता कषेयं मुनिभिर्वाचिता वन्दिता चि(चि)रम् ॥१०४॥
इति श्रीकालिकाचार्यकथा संपूर्णा ॥ शुभं भवतु ॥
कल्याणमस्तु । श(शि)वमस्तु चतुर्विधसंघस्य ॥ A भादर्श प्रान्तो खः
सं. १५७६ वर्षे श्रीबृहद्गच्छे वा० श्रीदेवसागरछात्रबीजा-मेरा-रतनादिसहितेन लिखिता श्रीकालिकाचार्यकथा डभोकमामे । श्री॥
For Private And Personal Use Only

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237