Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
कालिकाचार्यकथा |
इति प्रतिज्ञाय गुरुः प्रदाय, गच्छे च गीतार्थमुनिवजाय ।
विधाय वेषं ग्रहिलानुकारमिति ब्रुवाणः पुरि संचचार || १४ ||
,
स गर्दभिल्लक्षितपस्ततः किं चेद् रम्यमन्तः पुरमस्य तत् किम् ? | जनः सुवेषो यदि वाऽस्य तत् किं, भिक्षामटाटये विजने ततः किम् १ ॥ १५॥ इत्यादि जल्पन्तमनल्पमालमालं तदा सूरिवरं विलोक्य |
पौरा नृपावर्णपरा बभ्रुवुरूचुस्तदेत्थं सचिवाश्च भूपम् ॥ १६ ॥
सुरूपरम्याम्स्रु नृपाङ्गजासु, प्राणप्रियासु द्युतिभासुरासु । साध्वीमिमां कामयसे तु कामं, हणीयसे किं न घरेश ! नाम ||१७|| तदा कृशानुर्हविषेव सिक्तः, कोपारुणो भूमिपतिर्न्ययुङ्क्त । रयातयात स्वगृहे प्रदत्त, शिक्षां स्वपित्रोः पुरतोऽभिधत्त ॥ १८ ॥ मत्वा मुनीन्द्रो नृपरायमाना (१) श्रव्यानशेषानिति मन्त्रिणोऽपि । चचाल कूले सकनाममूले, जगाम तत्रैककसाहिधाम ॥ १९ ॥ कलाभिरावज्जि सगर्जिताभिः सूरेः सतस्तत्र सुखासिकामिः । निवेदितो द्वारभुजाऽथ दूतः, साहानुसाहेरपरेद्युरागात् ॥ २० ॥ तेनाग्रतस्तां क्षुरिकां विमुक्तां, कम्बोलकेनाकलितां विलोक्य । स सासहिः सर्वभरस्य चापि, साहिर्मुखे म्लानिमुवाह वेगात् ||२१|| पमच्छ सूरिः किमतुच्छदुःखखानिर्विलक्षाशय ! लक्ष्यसे त्वम् ? । स चक्रवनाय ! रविप्रसादोदये श्रिताः प्रीतिपरा भवन्ति ||२२|| साहिमा न विभो ! प्रसादः, किन्तु प्रभोः कोपकदुच्चनादः । नामाङ्ककच्चोळयुक्तशस्त्री, तस्यागता सेवकशीर्षहन्त्री ||२३|| सबैकरुष्टोऽन्यतरस्य कस्यापि वा स राजा गुरुणेति पृष्टः । स आह मत्पञ्चकनवत्या, मितेषु भूपेषु स रोषदुष्टः ||२४|| श्रीकालिकाचार्य गुरूपदेशाद्, देशाभिजाते निखिलक्षमेशाः ।
Acharya Shri Kailassagarsuri Gyanmandir
सिन्धुं लघु नामसिन्धुं प्रापुः सुराष्ट्रं सुकृतैकबन्धुम् ||२५|| संवीक्ष्य वर्षाः प्रकटमकर्षास्ते तत्र वासं विदधुः सहर्षाः । घनात्यये तान् निजगाद सूरिः, कि वोऽभियोगा उदयीति भूरिः || २६ ॥ प्रोचेऽथ तैनाथ ! न नोऽस्ति शम्बलं, येनापनीपत्ति जनो भृशं बलम् । [ततः ] सुवर्णीकृत भास्वादिष्टिकास्तेभ्योऽदिता नो गुरुराहितेष्टिकाः ||२७|| ततः स्रुराष्ट्राविषयादशेषाश्चनुर्महीयोमहिमाविशेषाः ।
वेलवांसो गुरुणा सरेखास्ते लाटदेशान्त उदारवेषाः ||२८|| श्रुत्वा यतस्तानथ माळवेशः, स्ववेशसीमाकृतसंनिवेशः ।
तस्थौ स्थिरः सर्वबलैरुपेतः, कृत्वा सकोप रिपुषु स्वचेतः ||२९||
४९
For Private And Personal Use Only
१९३

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237