Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 198
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९४ श्रीअज्ञातसूरिविरचिता कुन्तासिबाणप्रमुखस्य युद्धं, सैन्यद्वयस्याप्यजनि [वत् ? ] मसिद्धम् । निजं बलं हीनवलं विमृश्य, विवेश वर्ष नृपतिः कुटश्यः ॥३०॥ शाले रिपूणां निकरण रुद्ध, प्रवर्त्तमानेऽय सदैव युद्धे । सूरेः पुरः साहजनो जजल्प, प्रमोदकोट्टो ननु शून्यकल्पः ॥३१॥ आचार्यवर्याः स्वचिदाऽवधार्य, पोचुस्तदा कार्यमिदं विचार्य । अद्याष्टमीमाप्य स गर्दभिल्लो, विद्यां ध्रुवं साधयति स्वमल्लः ॥३२॥ दृष्ट्वा खरी सहचरी नृपतेः सुबोधैः, सूरेरभाणि सहसा सह साहियोधैः । अष्टोत्तरं भटशतं लघुशब्दवेधि, संस्थाप्य सूरिवचनादितरन्न्यषेधि ॥३३॥ संपूरिते सुचिकृते शरधोरणीभिः, खर्या मुखे रिपुभटैरसुचोरणीभिः । विद्धास्य मूर्द्धनि च मूत्रमलं दधाना, दृष्टा न केन कुपिता प्रपळायमाना ॥३४॥ स गर्दभिल्लोऽथ हतप्रभावः, साहिमवीरैरशुभस्वभावः ।। निबध्य निन्ये मुगुरोः सकाशे, मलिम्लुचौपम्यधरश्चकाशे ॥३५॥ रे धृष्ट ! दुष्टाधम ! पापनिष्ठ , निकृष्ट ! संघेन मयाऽवशिष्टः । तदा न किं चेतितवानसि त्वं, रेऽद्यापि तत्त्वं शृणु भावतत्त्वम् ॥३६॥ महासतीशीलविघातसडाऽपमानदानद्रुमपुष्पमेतत् । अनन्तसंसारपथप्रचारफलपकारस्तव भाव्यपारः ॥३७|| आयुरिति प्रभणितोऽपि कृपाईचित्तैनः पुरातनकृतैरशुभैनिमित्तैः । पापः स एव निरवास्यत देशमध्यात् , साध्वी च सारचरणा विदधे विशुद्धया ॥३८॥ आलोच्य सर्वमपि दुष्कृतकमकार, सूरिर्बभार निजकं गुरुगच्छभारम् । ते साहयोऽपि गुरुपादपयोजहंसाः, कुर्वन्ति राज्यमनघं प्रथितप्रशंसाः ॥३९॥ समूलमुन्मूलितशाकवंशः, क्रमादभूद् विक्रमभूपतंसः । येनात्र यक्षाप्तवरत्रयेण, चक्रेऽनृणत्वं जगतोऽचिरेण ॥४॥ संवत्सरोऽयं वदृते यदीयः, शाकक्षितीशामपि(शस्य च) स द्वितीयः । तदेतदेवं प्रकृतं स्वरूपं, प्रसङ्गतोऽमण्यत भाविरूपम् ॥४१॥ आमन्त्रितः श्रीबलमित्र-भानुमित्राधिपाभ्यां भगिनीसुताभ्याम् । ययौ पुरं श्रीभृगुकच्छनाम, सूरीश्वरोऽथोज्ज्वलकीर्तिधाम ॥१२॥ श्रीकालिकाचार्यमुखारविन्दादापीय पुण्योक्तिमहामरन्दान् । । दीक्षां पपेदे गुरुभागिनेयीभानुश्रियः श्रीबलभानुसूनुः ॥४३॥ नृपादिलोकं जिनधर्मलीनं, दृष्ट्वा गुरुपास्तिरसेन पीनम् । क्रोधं पुरोधा बहुधा दधानः, सभासमक्षं गिरमाततान ॥४४॥ श्वेताम्बरा दर्शनबाबतत्त्वा वेदत्रयाचारनिवारकत्वात् । म्लेच्छादिपञ्चैव मुमुक्षुपक्ष, श्रुत्वा जगौ सूरिरितोऽअपक्षम् ॥४५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237