Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवकल्लोलमुनिविरचिता
गर्दभिल्लो नृपस्तत्र, परस्त्रीरूपलालसः । प्रपालयति साम्राज्यं, दुःमधर्षः परंदमः ॥१४॥ अन्यदा कालिकाचार्यः, स्वसारं श्रीसरस्वतीम् । राजमार्गेऽभिगच्छन्ती, गुरुवन्दनहतवे ॥१५॥ एनामन्तःपुरे शीघं, भो ! भो ! नयति(तु) निर्भयो । इत्युक्ते तेन भूपेन, सेवकैस्तैस्तथाकृतम् ॥१६॥ हा भ्रात ! कालिकाचार्य !, रक्ष मां करुणानिधे! । त्वां विनाऽहं कथं तिष्ठे, पाढं विलपतीत्यसौ ॥१७॥ मध्येपुरं जनरेतव, श्रुत्वा हाहारवः कृतः ।। सरिणाऽपीति विज्ञाय, संघचाऽऽकारितस्ततः ॥१८॥ स्ववृत्तान्तोऽस्य तैः प्रोक्ता, प्रत्युक्तं श्रावकैरिति । तत्रैकशो वयं यामो, राजवेश्मनि सद्गुरो ! ॥१९॥ उपभूपं गतैः श्राद्धैविज्ञप्तस्तैर्धराधवः । भूपनि(नि) टिता वादं, मूरिपाचे समेऽन्वगुः ॥२०॥ स [त]तः सरिरुत्थाय, सशिष्यो नृपसद्मनि । गत्वा भूपालमाचक्षे, सुधामधुकिरा गिरा ॥२१॥ यदि चन्द्रमसो वहिः, भानुतश्चेत् तमो भवेत् । सीमालोप: समुद्रात स्यात् , प्रजायास्तहि का गति ? ॥२२॥ तपोवनानि रक्षन्ति, राजानो ज्ञा(न्या)यमार्ग(नि)णः । यथा कृषीब(व)ला हर्षाद, स्वक्षेत्राणि प्रयत्नतः ॥२३॥ अतस्त्वं लोकपालोऽसि, देहि साध्वी कृपां कुरु । इत्युक्ते भूपसंकेतात् , पुंभिनिवा(वा)सितो मुनिः ॥२४॥ कोपेन पौषधागारमायातः संघमाहयत् । प्रतिज्ञां सोऽकरोदेना, गर्दभिल्लं नृपं यदि ॥२५॥ नोत्वनामि समूलं तं, जगतां पस्पि(श्य)तां सताम् । तदा पापात्मनां यामि, गतिं दुस्सहदुःखदाम् ॥२६॥ [ युग्मम् ] ॥ उदित्वे(त्वैवं ततः सूरि[:], स्वसामोल्वणं वचः । परिवारं च वेषं च, संघहस्ते समर्पयत् ॥२७॥ वेषान्तरं विधायाऽथ, तदानीं गृथ(प्रथि)लोऽभवत् । एवं वदन् स बभ्राम, महापथचतुष्पये ॥२८॥ चे गर्दभिल्लो भूपालः, समर्थः सर्वदिग्पतिः । अहं भिक्षाचरोऽस्म(स्मी)ति, तदा कि 'जातमेव हि ॥२९॥ किश्चिद् विचिन्त्य चित्ते स्वे, नगरानिगरा(रगा)द् पहिः । कियद्भिदिवसैदर, शकलं ययो यतिः ॥३०॥
For Private And Personal Use Only

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237