Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवकलोलमुनिविरचिता स (ह)सबानसामन्दी, साधूल्लासी मुसस्यकृत् । पन्थानः सुगमा ईदृक्, सरस्काला समागमत् ॥४६॥ परं तेनाऽग्रतो यान्ति, ततः श्रीमरिणाऽन्यदा । दासी पृष्टा सती ब्रूते, तमेवं कालिकं पति ॥४७॥ कयमग्रेऽभिगच्छन्ति, यदेषां नास्ति शम्बलम् । तदा तेन शकाः पृष्टार, अंबलाभावमब्रुवन् ॥४८॥ मा कुरुध्वं मनाक् चिन्तामित्युक्त्वा सूरयोऽवदन् । ज्ञाप्यतामिष्टिकावाहः, प्रज्वलनत्र कुत्रचित् ॥४९॥ तेनेष्टिबाहकस्तणे, शिवा स्वर्णमयः कृतः । विभज्य दत्वा तत् तेषां, [प्रग?]तास्ते ततोऽप्रतः ॥५०॥ चतुर्णवतिभूपानामदैन्यं सैन्यमव्रतः ।। गत्वा प्रयाणैस्तैश्च, द्रागवन्तीसंनिधौ स्थितम् ॥५१॥ निर्गच्छति बिलानागो, यथा धूमसमाकुलः । दुर्गतो निर्गतस्तद्वद् , गर्दभिल्लो नरेश्वरः ॥५२॥ रणः प्रवत्र(त)ते घोरः, शक हिन्दुकसैन्ययोः । रणतूर्यादिवाद्योधैः, मुरासुरभयङ्करः ॥५३॥ गोपेनकेन नीयन्ते, धेनवो वाटके यथा । गर्दमिल्लोऽरिसैन्येन, दुर्गे क्षिप्तस्तथा तदा ॥५४॥ दुर्गमावत्य तेऽप्यस्थुरुभयोर्दलयोरपि । रण:] संजायते नित्यमन्योऽज्यमतिदारुणः ॥१५॥ अष्टमीदिवसे दुर्गमध्ये ब्रूते न को यदाः(दा) । सूरिः ] पृष्टोऽथ यवनैः, किमेतत् सांपतं वद ॥५॥ साधयेद गर्दभीविद्यां, गर्दभिल्लोऽद्य कुत्रचित । सा गर्दभी यदा शब्द, करिष्यति खरस्वरम् ॥५७॥ ये श्रोष्यन्त्यथ तत् शब्दं, ते भविष्यन्त्यचेतना[:] । भयभ्रान्ता अमी जाता[:], तत् श्रुत्वा सकळाः शकाः ॥५८॥ भो ! गव्यूतिद्विकं पश्चाद् , गत्वा तत्राभितिष्ठत । शतमष्टोत्तरं शब्दवेधका मम संनिधौ ॥५९॥ तथाकृते तैरित्येतत् , सू(शूराः मरिमुखाः क्रमात् । उच्चस्थाने स्थिताः सर्वे, धनुष्यारोप्य मार्गणान् ॥६०॥ एकदेशे गर्दभिल्लं, गर्दभीसहितं च तम् । पश्यन्ति तावता साऽपि, शब्दितुं मुखमावणोतु ॥६१॥ वावत् स(श)कास्तदास्यं तेऽपूरयन् भस्रवत् धरैः । ततो नृपमुखे कृत्वा, विमूत्रे सा ययौ दिवि ॥२॥
For Private And Personal Use Only

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237