Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 194
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९० श्रीदेवकलोलमुनिविरचिता कृत्वा प्रवेश गुरवः, स्थापिता] पौषधालये । प्रत्यहं ससमो भूपः, शृणोति गुरुभाषितम् ॥७॥ सोऽन्यदाऽवददस्माकं, पञ्चम्यां कौमुदीमहः । तस्माद् विधीयतामेतं(त)व, पर्व षष्ठीदिने प्रभो! ॥७९॥ पश्चिमायामुदेत्यकः, शीतो पहि[:] मरुत् स्थिरः । कदाचिदेतद् भवति, न कल्पः पञ्चमी विना ॥८०॥ उकं यदागमेऽपीति वर्षाकालीनपश्चाशदि(दि)नर्यातैर्दयोदयैः । तदा पर्युषणापर्व, कुरुते ज्ञातनन्दनः ॥८१॥ तस्य गच्छाधिपस्तद्वत, स्थविराः साधवस्तथा । अर्वाक् पर्युषितं युक्तं, सिद्धान्तविधिनाऽधुना ॥८२॥ तच्चतुर्थी पश्चमीतः, कृतं पर्व जिनोदितम् । तदाकर्ण्य हृदा तुष्टो, नृपतिः शालिवाहनः ॥३॥ तच्चक्रुः कालिकाचार्याः, सर्वसंधेन मानितम् । साधुपूजाऽपरं नाम, पर्वणोऽस्य तदाऽभवत् ॥८४॥ गते काले कियत्यस्य, शिष्या जाताः प्रमादिनः । कर्मबन्धभयात् शिष्यान्, मुक्त्वा शय्यावरं गताः ॥८५॥ तदने शिष्यवृत्तान्त, सर्व प्रोक्त्वा तथा वयम् । यास्यामः सागरं मूरिं, शिष्यशिष्यं विचक्षणम् ॥८६॥ जग्मुः सागरसूरीणां, पार्थेऽगुस्तदुपाश्रये । तद्वयाख्यां शृणुयादेष, साधुसामान्यवेषभाव ॥८॥ देशनां स्वां समापय्य, समेत्य गुरुसंनिधौ जरगव ! श्रुता मे गी[:], संदेहं पृच्छद्गतम् ॥८॥ धर्ममर्म स तैः पृष्टो, दातुमुत्तरमक्षमः ।। बाह्ये गत्वा समायामि, दास्ये पश्चात् तवोत्तरम् ॥८९॥ अयं बृहत्तरः मूरिः], विद्यते किमु वा मुनिः । एवं विचिन्तय(य)श्चित्ते, सरिर्यावद् बहिर्गतः ॥१०॥ श्रीकालिकविनेया हि, तावत् ते साधवोऽमिलन् । तैरुक्तं स्पष्टमस्माकमपराधेन दूमिता[:] ॥११॥ युष्माकं संनिधौ प्राप्ता[:], सांपतं सूरयो न वा । इति श्रुत्वाऽभवत् मूरिर्लज्जितश्च स्वचेतसि ॥१२॥ युग्मम् ॥ किं कर्तुमथ युक्तं नो, विमृष्टमिति तत्र तैः । ततः संभूय भूयोऽपि, पेतुस्ते गुरुपादयोः ॥९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237