Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
श्रीमाणिक्यसूरिविरचिता मुधेव स्वादु सद्धर्मरचनं वचन(न) क ते । क कालकगुरोर्वाचो, गताकृति-वयःस्मृतेः ॥८७॥ इतः शय्यातरश्रादाद् , गुरुशुद्धिमवाप्यते । तत्र जग्मुस्त्वराः शिष्याः, खे द्रुमो दुर(द्रुत?)मानसाः (१) ॥८॥ परिवार तमायान्तं, वीक्ष्य सागरसूरयः । उत्यातुफामास्तन्मुख्यैर्निषिद्धाः साधुसाधुभिः ॥८९॥ मरिं नत्वा यथास्थानमासीनेषु महात्मम् । पहिभूमेः क्षणात् तावत्, कालकाचार्य आययौ ॥१०॥ अभ्युत्थानक्रियापूर्व, जन्मापूर्वमिवाऽऽदरात् । गुरुं गुरुमुदो नेमुर्मुनयो बहुमानतः ॥११॥ ज्ञात्वा सागरचन्द्रोऽपि, मुनीन्द्रं कालकाभिधम् । क्षमयामास सद्भक्तिवीडाऽवनतकन्धरः ॥१२॥ घालुकाकणदृष्टान्ताद्, गुणहानि प्रदर्शयन् । प्रबोध्य सागरचन्द्राऽऽख्यं, विजहारान्यतो गुरुः ॥१३॥
सौधर्मेन्द्रोऽन्यदाऽपृच्छत् सीमन्धरजिनेश्वरम् । निगोदजीवव्याख्यान, जिनेनापि निवेदितम् ॥१४॥ पपच्छैवं पुनः शक्रो, भगवन् ! कोऽपि भारते । एवंविधं निगोदानां, व्याख्यानं वेत्ति किं न वा? ॥९॥ जिनेन्द्रः स्माऽऽह, देवेन्द्र ! सांपतं कालकामिधः । जानाति जिनधम्मकधीरो गणधरस्त्विदम् ॥१६॥ जराजर्जरितं विमरूपं कृत्वा पुरन्दरः । तत्परीक्षार्थमायासीद, कालकाचार्यसंनिधौ ॥१७॥ तत्मश्नतो निगोदानां, व्याख्यानमकरोद् गुरुः । विस्मयादय विमोऽयमप्राक्षीदायुरात्मनः ॥९८॥ श्रुतज्ञानोपयोगेन, परिक्षाय कुशाप्रधीः । भवान् भास्वान् सूरेन्द्रव(प), जगादेति जि(य)तीधरः ॥१९॥ तुष्टाव तं स्फुटीभूय, देवराजोऽतिरञ्जितः । कलिकालस्तु(ले तु) सर्वज्ञ[:] कालकाचार्य ! ते नमः ॥१०॥ तं नत्वाऽऽनम्य सौधर्म, सौधर्माधिपतिर्ययौ । अन्तेऽनशनमापन्न[:], पाप सूरित्रिविष्टपम् ॥१०॥ यो गर्दभिल्लं जगदेकमल्लं, समूलमुन्मूलयति स्म राज्यात् । आनीतवान् पर्युषणाऽऽख्यपर्व, दिने चतुर्थ्यास गुरु श्रिये वः ॥१०२॥
इति श्रीमाणिक्यसूरिविरचिता कालकाचार्यकथा ।
For Private And Personal Use Only

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237