Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । श्रुताब्धिपारश्वत्वं, तस्यामृत गुरोरिव । चकाराचार्यकं सरिः, सत्पात्रं को हि नाईति ? ॥७॥ विहरन् स क्रमात् पाप, गुररुजयिनी पुरीम् । घनागमाद् बहिणवत् , संघः प्रीतस्तदागमा(म)त् ॥८॥ गुरुं नत्वा. स वसति, संश्रयन्ती सरस्वतीम् । दष्ट्वा कामान्धलो गर्दभिल्लो भिल्ल इवाहरत् ॥९॥ तद्रूपमूढः सोऽध्यासीत् , कामो नूनं न जीवति । कुतोऽन्यथाऽसौ मावाजीद, रूपाद रतिरिवापरा ॥१०॥ तपस्विनीममुञ्चन्त, संघोक्याऽपि नृपं चिदन् । तदुन्मूलनमाध्याय, शकदेशाश्रितः प्रभुः ॥११॥ तस्मात् तत्सैन्यमानीय, मूरिः कनकतोपितम् । दूतेनाजूहबद् गर्दभिल्लं मल्लं जगत्यपि ॥१२॥ बाणाबाणि खड्गाखगि, कुन्ताकुन्ति गदागदि । यष्टायष्टि मुष्टामुष्टि, योधा युयुधिरे क्रुधा ॥१३॥ शस्त्रैः शितैचूर्णपेषं, पिबन्तां(तां) द्विषतां मिथः । रणाद्रेः प्रासरन् रक्तसरितः कुलमुबहाः ॥१४॥
(२) गुरु गुपुरं प्राप्तः, स्वभाग्नेयनृपाग्रहात् । पावाजयद् बळभानुकुमारं मारसन्निभम् ॥१५॥
ततः प्रतिष्ठानपुरे, शातवाहनवाक्यतः । पश्चमीतश्चतुर्थ्यति, प्रभुः पर्युषणां व्यधात् ॥१६॥ अन्वमन्यत संघोऽपि, गीताथैश्चीर्णमित्यदः ।
(५) शिष्यापमाननात् मूरि, सागरेन्दुं गुरुर्गतः ॥१७॥ अखर्वगर्व तं मूरि, विद्याराजादिपूजनात् । प्रभुः प्रबोधयामास, सिकतामस्थदर्शनात् ॥१८॥
प्रतिष्ठानपुरं प्राप्तो, निगोदानां स्थिति भुतात् । उक्त्वा शक्राय गतवान् , स्वर्ग कालकसूरिराट् ॥१९॥
इति श्रीकालिकाचार्यकथानकं समाप्तम् ।।।। १-धारावासनगरे बैरसिंहो राजा । एतस्य सुरसुन्दरीभार्या । कालककुमारः सरस्वती पुत्री ।
For Private And Personal Use Only

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237