Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५
कालिकाचार्वकथा । जा वालइ नियतुरयं, भीया ते साव सयलसामंता । कत्तो वि मंतभेओ, नणं जाओ ति मन्नता ॥३४॥ बंघेऊणं घल्लंति तं निवं तत्ततेल्लकुंभीए । गलए य तस्स मुणए, खिवंति तह बंधिर बहवे ॥३५॥ हेटा य हुयवहं जालयंति ते डज्झमाणया मुणया । खंडाखंडि निवई, कुणंति सययं चडपाडता ॥३६॥ अह मरि सो दत्तो, निरयं पत्तो अईवदुक्खत्तो । सूरी पुण विहरेउ, सुदरं पच्छा गओ ति दिवं ॥३७॥
इत्यवितजिनमतप्ररूपक-कालिकाचार्यकथानकं समाप्तम् ॥७॥
[२६] श्रीशुभशीलगणिविरचिता भरतेश्वर-बाहुबलीवृत्त्यन्तर्गता कालिकाचार्यकथा।
[ रचनासंवत् १५०९]
दत्तेन भूभुजा यागफलं पृष्टोऽन्यदा हठात् ।
कालिकाचार्य आचष्ट, नरकस्य गति स्फुटम् ॥१॥ तथाहि-तुरमिण्यां पुरि कालिको भूदेवो बभूव । तस्य भद्राहा सहोदरी जाता । तस्य स्वनीयो दत्त इति नामाऽभूत् । कालिकः क्रमात गुरूपान्ते धर्मोपदेशमाकण्ये वैराग्यात् संयमश्रियं जग्राह । तं शास्तरं विना दत्तोऽत्यन्तनिर्गलोऽभूत् । क्रमात् सप्तव्यसनासक्तो बभूव । क्रमाद् दुर्दैवयोगाजितशत्रुभूपस्य दत्तः सेवकोऽभूत् । अझेन भूपेन जितशत्रुणा स दत्तः प्रधानपदवी प्रापितः । क्रमात् सर्वान् सेवकान् वशीकृत्य तं भूपं निर्वास्य दत्तः स्वयं राजाऽभूत् ।
दुर्वृत्तप्लवगव्याल-व्याघ्रमार्जारवद्विवत् ।
नोपकारैः परिग्रायः, स भूपो विबुधैरपि ॥२॥ ततस्तस्य राज्ञो बुधाः प्रजाश्च विश्वास न कुर्वते विश्वस्तघातकत्वात् । यतः--
ये कुलाचारतो भ्रष्टाः, परलोकादभीरवः । .
तेषां कुर्वीत विश्वासं, न कथशन मानवाः ॥३॥ आचराज्यं दत्तं पापिनं प्रकृतिर्न विश्वसिति स्म । जितशत्रुरन्यत्र प्रच्छनं स्थितः ।
For Private And Personal Use Only

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237