________________
CATALOGUE OF PAPER MSS. पट्टालंकारसारश्रीः सूरिश्रीजिनवल्लभः । संताने तस्य शस्यात्मा श्रीजिनोदयसूरिराट् ॥ २ ॥ तत्पशाभृद्वक्षःस्थलकौस्तुभसंनिभः । श्रीजिनराजसूरीन्द्रो योभूद्दीक्षागुरुर्मम ॥ ३ ॥ तदनु श्रीजिनवर्धनसूरिः श्रीमानुदैदुदारमनाः । लक्षणसाहित्यादिग्रंथेषु गुरुर्मम प्रथितः ॥ ४ ॥ श्रीजिनभद्रमुनीन्द्राः खरतरगणगगनपूर्णचंद्रमसः। ते चोपाध्यायपदप्रदानतो मे परमपूज्याः ॥ ५॥ श्रीजयसागरगणिना तेन मया वाचकेन शुचि वाच्यम् । पृथ्वीचन्द्रचरित्रं विरचितमुचितप्रविस्तारम् ॥ ६॥ श्रीप्रह्लादनपुरनगरे त्रिबिंदुतिथिवत्सरे १५०३ कृतो ग्रंथः । माहूश्रावकवसती समाधिसंतोषयोगेन ॥ ७ ॥ अभ्यर्थना सत्यरचेब(4)भूव साहाय्यकारी गणिरत्नचंद्रः । उपक्रमोयं फलवान् ममाभूत्क्रिया हि साहाय्यकसव्यपेक्षा ॥ ८ ॥ यद्गदितमल्पमतिना न्यूनाधिकमर्थजातमिह किश्चित् । विद्वद्भिरमलधीभिः प्रसादमाधाय तच्छोध्यं ॥९॥ अनुष्टुभां सहस्र द्वे संपूर्णानि शतानि षट् ।
चतुःपंचाशदन्या च ग्रंथमानमुदाहृतं ॥ अंकतोपि पं. २६५४. 10. काव्यकल्पलतावृत्तिमकरंद by शुभविजय.
Composed in 1665 (सं.) at Ahmedabad. 11. आत्मप्रकाश by आत्माराम pupil of दोलतराम. A work on
Medicine in Gujerati. 12. कथारत्नाकर by हेमविजय. (मु.) 13. एकाक्षरनाममालिका by विश्वशंभु. 14. परमहंस संबोधचरित्र [ by नयरंग]. 27 leaves.
End:-इति श्रीमत्खरतरगच्छे वाचनाचार्यश्रीगुणशेषरगणिशिष्यनयरंगविरचिते परमहंससंबोधचरिते पुनः परमहंससाम्राज्यप्राप्तिवर्णनो नामाष्टमः प्रस्तावः ।
श्रीमत्खरतरे गच्छे सुसाम्राज्यं प्रशासति । श्रीजिनचंद्रसूरीन्द्रे सभद्रे जयशालिनि ॥१॥ बालपताकामहापुर्या सुमत्यर्हत्प्रसादतः।। वेदाक्षिरसशीतांशुमिते संवत्सरे सिते ॥२॥ विजयदशमीघश्रे(ने) महामं(मां)गल्यदायके । श्रीजिनभद्रसूरीणां शिष्यः श्रीसमयध्वजः ॥ ३ ॥ तच्छिष्यो वाचनाचार्यों ज्ञानमंदिरसंज्ञकः। विद्यमानस्तु तच्छिष्यो वाचको गुणशेषरः ॥ ४ ॥ तदंतेवासिलेशेन नयरंगेण नामतः । संपूर्ण चरितं चक्रे श्रोतृसुखदमेतकं ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org