Book Title: Yogshastra
Author(s): Kesharvijay
Publisher: Vijaykamal Keshar Granthmala Khambhat

View full book text
Previous | Next

Page 361
________________ ૐકારે ધ્યાન. 33 તથા કામધેનુની માફક અચિંત્ય ફળ આપવામાં સમર્થ, નિર્દોષ અને ગણધર મુખથી ઉત્પન્ન થએલી (ગણધરેએ કહેલી) વિદ્યાને १५ ४२वा. विद्या ॐ जोग्गे, मग्गे, तथ्थे, भूए, भग्वे भविस्से अंते परख्खे, जिणपार्थे स्वाहाः ॐकार ध्यान. पकोणेऽप्रतिचक्रे फडिति प्रत्येकमक्षरम् । सव्ये न्यस्येद्विचक्राय स्वाहा वाहोऽपसव्यतः ॥६५॥ भृतांतं विंदुसंयुक्तं तन्मध्ये न्यस्य चिंतयेत् । नमो जिणाणमित्यायै रों पूर्वेष्टयेद्वहिः ॥६६॥ છખુણાવાળો એક યંત્ર ચિંતો. તેના દરેક ખાનામાં સવળી રીતે "अप्रतिचक्रफट" माछमक्षरामांथी मक्षर भूश्वा यंत्रनी महार मणी शत “विचकाय स्वाहा" मा छ अक्षरीमाथी भु पासे अक्षर भूया. पछी ऑनमोजिणाणं, ऑनमोमोहि जिणाणं, ऑनमोपरमोदिजिणागं ऑनमोसव्वोहि जिणाणं, ऑन मोअणंतोहिजिणाणं ऑनमोकुवुद्धीणं, ओनमोवीजवुद्धीणं, ऑन मोपदानुसारीणं, ऑनमोसंभिन्नसोआणं, ओनमोउज्जुमइणं, ऑन मोविउलमइणं ऑनमोदसपुत्रीणं, ऑनमोचोद्दसपुव्वीण, ऑनमो अटुंगमहानिमित्तकुसलाणं, ऑनमोविउव्वणइद्विपत्ताणं, ऑनमो. विजाहराणं, ऑनमोचारणाणं, ऑनमोपन्हसमणाणं, ऑनमोआगा सगामीणं, वे जी श्री ही धृति, कोर्ति बुद्धि, लक्ष्मी, स्वाहा એ પદોથી પાછલું વલય પુરવુ. પછી પચપરમેષ્ઠિ મહામંત્રનાં પાંચ પદેને, પાંચ આંગુલીએ ન્યાસ કરો. તે આ પ્રમાણે– आँ नमो अरिहंताणं हॉस्वाहा अशु? ऑनमोसिद्धाणं हीस्वाहा तयां ऑ नमो आयरियाणं व्हॅस्वाहा मध्यभामां औ नमोउवउझायाणं हॉस्वाहा सनाभिाभी ऑनमोलोएसव्वसाहूणंहःस्वाहा કનિકા આગલીમાં, આ પ્રમાણે ન્યાસ કરી ચત્રના વચમાં બી ટુ સહિત કારને સ્થાપન કરો. પછી તે યંત્રને માથા ઉપર પૂર્વ, દક્ષિણ અને પશ્ચિમના અ તરૂભાગમાં સ્થાપન કરી ચિંતવ ध्यावा. ६५-६६. अष्टाक्षरीविद्याः अष्टपत्रेबुजे ध्यायेदात्मानं दीप्ततेजसम् । मणवाद्यस्य मंत्रस्य वर्णान् पत्रेषु च क्रमात् ।। ६७।। ऑ नमो नमो आयरियाणा ऑनमोलोया Ruing,

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416