SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५ अथ भक्तपरिझाप्रकीर्णकावचूरिः प्रारभ्यते-भृम् धातुर्धारणे पोषणे च, अत आत्मनः स्मृ| तये परस्य च अथवा स्वस्य परस्य च पुण्यदमस्य पुष्टये ॥ १॥ आलीना आश्रिताः, काननवत् "| शुभदं सुखदं वा ॥२॥ अद्य आर्येति संबोधनं वा ॥ ४ ॥ ता तस्मात् ॥ ५॥ यत् साझाया आराधनं सुखसाधकं नवति तस्यां आज्ञायां ॥ ६ ॥ तं ततः तत्प्रसिद्धं वा यद् ज्ञानादीनामाराध. नं, इदं ॥ ७॥ आराधयन्नपि चारित्रं सम्यक् संपूर्ण ॥ ७॥ जिनैः ॥ ए ॥ सत्यायुषि संलेखनादिना कृतायुष्कोपक्रमणस्य सविचार, थायुषः काले पर्याप्यमानेऽकृतसंलेखनस्याविचारं ॥ ११ ॥ विकलानां अकृतसंलेखनानां, भक्तपरिझामरणमद्यकालीनयतियोग्यं ॥ १ ॥ प्रशमसुखे सतृष्णः शोकहासरहितः॥ १३ ॥ निश्चिता मरणावस्था येन, नव्यो योग्यो नक्तपरिझायां, झातसंसारनैर्गुएयः ॥ १४ ॥ परछः पीडितः, दोषग्रहणे सतृष्णः, अर्हति पार्श्वस्थादिकोऽपि, स्वयं दोषैर्दूषितोऽपि 'पासबाईवि दोसदोसिस' इति पारे तु दोषदौःशीव्यकलितोऽपि ॥ १५ ॥ अहो पर्यालोचने ॥ १६ ॥ त्वं तहानशनं ॥ १७ ॥ संवेगो मोदानिलाषः, निर्वेदः संसारे विरक्तिः ॥ २१ ॥ बालव| दालोचयति ॥ ॥ आचार्येण, येनोत्सारकग्रंथवाचना कृता भवति, अंगीकृत्य ॥ १३ ॥ For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy