SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ क्षेत्रदेवैमुनीन्द्रैर्वा संयुतं शान्तरूपकम् ॥७॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे विष्णुबेराणां भेदलक्षणक्रमकथनं नाम ____एकाशीतितमोऽध्यायः ॥ तस्मादेवं स्थापनीयानि विष्णुबेराणि कचिल्लक्ष्मीदेवीभूदेवीप्रमुखादिदिव्यमहिषीसंयुक्तानि नत्तत्क्षेत्रनाथबेरमहि तानि, कचित्तत्तत्क्षेत्रवासिमहिषीप्रमुखपुण्यशालिबेरसहितानि च नानालङ्कारमण्डितानि स्थापयेदिति शिल्पसमयः । एवं प्रधानदेववेराणि विनाऽन्येषां सर्वेपामपि बेराणां निर्माणं हीनतालप्रमाणेनेति तत्क्रमश्च शिल्पिभिरवधार्यः ॥ इति श्रीमदनन्तकृष्णभधारकांवरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां विष्णुबेराणां भेदलक्षणक्रमकथनं नाम एकाशीतितमोऽध्यायः॥ S.S. 98
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy