Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
२-न्यायमतलंडनम्
[१११ शब्दो निरोध-धर्मको ध्वान इति । अत्र न शब्दपुनरुक्तं पृथग्वाच्यमर्थपुनरुक्तवचनेनैव गतत्त्वात् । न ह्यर्थभेदे शब्दसाम्येपि कश्चिद्दोषो यथा (-)
हसतिा हसति स्वामिन्युच्चैरुदत्यभिरोदिति (,) कृतपरिकरं स्वेदोङ्गारं पूर्धावति धावति । गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति (,) धनलवपरिक्रीतं यन्त्रं प्रनृत्यति नृत्यति ॥(२)
यथा वा, यद्यस्मिन्सति भवति भवति न भवति (,) न भवति तत्तस्य कार्यमितरत्कारणमिति । गम्यमानार्थ पुनवचनमपि पुनरुक्तं
रुक्ततायाः प्राप्तिरेव नास्तीति किमर्थमयमपवादः प्रारभ्यते। सत्यमेवमे तत्। त एव तु प्रकृष्टताकिकाः प्रष्टव्याः। कथमेतदिति । अस्माकन्तु किं परकीयाभिर्गहचिन्ताभिश्चिन्तिताभिरित्यलम्प्रसङगेन । अत्र चेदमपि द्वितीयसूत्रम"स्ति अर्था- : दापन्नस्य स्वशब्देन पुनर्वचनमिति (न्या० सू० ५।२।१५) तदाचार्येण नोपन्यस्तमुपलक्षणार्थत्वात् । तद्भाष्य (म)पक्षिप्य निराकरिष्यति । गम्यमानार्थं पुनर्वचनमपी त्यादिना (15b9)। अत्रेत्यादिना (15b7) दूषणमारभते । एतदुक्तम्भवति । यत्र शब्दसाम्येप्यर्थो न भिद्यते तत्रार्थपुनरुक्तेन गतं यत्र तु शब्दसाम्येप्यर्थभेदस्तत्र 69a शब्दपुनरुक्ततायामपि न किञ्चित्कृतं। किमस्त्ययमीदृशः सम्भवो यच्छब्दपुनरुक्ततायामप्यर्थभेदोस्तीत्यत आह। यथा हसति हसतीत्यादि (15b7) । अत्र हि पूर्वो हसतिशब्दः सप्तम्यन्तो द्वितीयश्च तिङन्त इत्यर्थभेदः। एवमुत्तरत्रापि । काव्य ईदृशः सम्भवो न तु वाद इत्याशङकायामुदाहरति । यथा चेत्यादि (15b8) । ननु चेहाप्यर्थभेदवच्छब्दो[?ब्द भेदोप्यस्ति सुबन्ततिङन्ततया। सत्त्यन्न केवलमत्रापि । अत्राप्यनित्त्यः शब्दोऽनित्यःशब्द इत्यत्रास्त्येव शब्दभेदः स्वलक्षणभेदात्। अन्यथा न क्रमभावि श्रवणं स्यात् । समानश्रुतिसमाश्रयमिह पौनरुक्त्यं यदि व्यवस्थाप्यते तदत्रापि तुल्यमेव। अर्थभेद एवायं। क्रि याभेदादिवाच्यभेदात्। तद्वलकल्पित एव हि पदभेदः । गम्यमानार्थं पुनर्वचनमपि पुनरुक्तमिति (15b9) द्वितीयम्पुनरुक्तलक्षणसूत्रमुपलक्षयति। अस्य चोदाहरणं वात्स्यायनेन न्यायभाष्य उक्तं । साधर्म्यवति प्रयोगे वैधर्म्यस्य । आचार्यस्तु प्रतिज्ञायामप्येतत्समानमित्यागूर्य प्रतिज्ञायाः साधनवा क्येऽनुपन्यासं प्रतिपादयितुकामो वक्रोक्त्या प्रतिज्ञावचनमेवो
'न्या० भा० पृ० २६२ ।

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194