Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
वादन्यायः
१२८] प्रसङ्गमन्तरेण–मेनैव किन्न व्यभिचारित इति चेत् । यत्किञ्चिदेतत् । सन्ति ह्येवंप्रकारा अपि व्यवहारा लोक इति । अथ तदुपक्षेपमभ्युपगच्छत्येतदप्युत्तराप्रतिपत्तौ न तत्साधने निग्रहो नापरत्र स्वदोषोप'क्षेपात्तत्साधननिर्दोषतायां हि तदभ्युपगम एवोत्तराप्रतिपत्तिरिति तावतैव पूर्वमापभनिग्रहस्य परदोषोपक्षेपस्यानपेक्षणीयत्वादिति ॥ ___ निग्रहप्राप्तस्यानिग्रह (:) पर्यनुयोज्योपेक्षणं (न्या० ५।२।२१) (0) पर्यनुयोज्यानामनिग्रहोपपत्त्या चोदनीयः तस्योपेक्षणं निग्रहप्राप्तौ सत्यननुयोगः। एतच्च कस्य पराजय इत्यनुयुक्तया पर्षदा वक्तव्यं न खलु निग्र
आचार्य आह। यत्किञ्चिदेतद(18b6)ौद्योतकरं वचो यस्मात् सन्ति हवं प्रकारा वैदग्ध्यप्रवर्तिता व्यवहारा लोके। तथा हि मातरो भावत्क्यो बन्धक्यः स्त्रीत्वादितरबन्धकीवदित्युक्ताः - पशुपालादयोपि जडजनङगमादिजनसाधारणं वैदग्ध्यमनुसरं तः प्रत्यवतिष्ठन्ते। तावकीनापि माता तथा स्यादिति न च तेऽनेन प्रकारेण स्वस्याः स्वस्या मातुर्बन्धकीत्वं प्रतिपद्यन्ते । अपि तु भङग्या हेतुव्यभिचारचोदनया परं प्रतिवदन्ति । तस्मादेवं बालहालिकादिलोकप्रकटमपि व्यवहारालोकमपसारयता यदि परमुद्योतकरत्वमेवोद्योत करेण उद्योतितमात्मनः। अथोच्यते नवासी भंग्या व्यभिचारमादर्शयत्यपि तु तस्य साधनस्य सम्यक्त्वमभ्युपगम्यैव तेन दोषेण परमपि कलडकयतीत्यत आह। अथ तदुपक्षेप (:) पुरुषत्वाद् भवांश्चौर इत्येनमभ्युपगच्छत्येव तदाप्यसौ तत्साधन उत्तराप्रतिपत्यैव निग्रहार्हो नापरत्र' वादिनिस्वदोषस्य चौरत्वस्योपक्षेपात् । निग्रहार्ह इति वर्त्तते । इदमेवोपोबलयति । तत्साधननिर्दोषतायां(18b8) हचंगीकृतायामिति शेषः। तस्योपक्षेप स्याभ्युपगम
एव यः स एवोत्तराप्रतिपत्तिरिति तावतैवोत्तराप्रतिपत्तिमात्रेणैवापरत्र दोषप्रसञ्ज. 79b नात् । पूर्वसाधननिग्रहस्य सतः प्रतिवादिनः आपन्नः प्राप्तो निग्रहो येन तस्येति
चेति विग्रहः। परदोषोपक्षेपस्य मतानुज्ञालक्षणस्यानपेक्षणीयत्वात्पराजितपराजयाभावादिति भावः॥०॥
निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणं (18b9) पर्यनुयोज्यो नाम निग्रहप्राप्तस्यो (पे)क्षणन्निग्रहप्राप्तोसीत्यनभिधानं। क(:) पुनरिदं पर्यनुयोज्योपेक्षणं निग्रहस्थानं चोदयति। न तावत् पर्यनुयोज्य इति युक्तं । असम्भवात् । न हयस्ति सम्भवो यत् परदोषप्रतिपादनार्थमात्मनो दोषवत्वमसावभ्युपेति। निग्रहप्राप्तः सन्न
परपक्षे दोषप्रसंगो--इति न्या० भा० पाठः।.

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194