Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
२-न्यायमतखंडनम्
[१२१ वैयर्थ्यात् । तथाऽज्ञानेप्युत्तराप्रतिपत्त्यैव निग्रहस्थानत्वमजानानः कथमुत्तरमुत्तरविषयञ्च ब्रूयादिति। विषयाज्ञानमुत्तराज्ञानञ्च निग्रहस्था'. नंमन्येथा अतिप्रतिभासानिर्विषयत्त्वात्। अनवधारितार्थो हि नानुभाषते (1) अननुभाषमाणो विषयमुपप्र(द)ोत्तरं प्रतिपत्तुं न शक्नुयादित्युत्तरं न प्रतिपद्यत । ज्ञातोत्तरतद्विषयस्योत्तराप्रतिपत्तेरसम्भवात् । उभयमेतदुत्तराप्रतिपत्तेः कारणमिति तदभावे प्रतिपत्तिर्भवत्येवेति तयोः पृथग्वचनेऽप्रतिभायाः को विषय इति वक्तव्यं निविषयत्त्वादवाच्यत्त्वात् च 17b स्यात् । नोत्तरज्ञानमज्ञानं किन्तर्हि विषयज्ञानं ज्ञाते हि विषये उत्तराज्ञानात्। तन्न प्रतिपद्यतेति ।
अनवधारितार्थो हीत्यादि । अनवधारि तोर्थपूर्वपक्षस्योत्तरस्य च येन प्रतिवादिना 75a स नानु भाषेत् । अननुभाष्यमाणश्चासौ विषयमप्रदोत्तरं प्रतिपत्तुन्न शक्नुयादित्यत उतरन्न प्रतिपद्येत । न जानीयान्नाभिदध्याद्वा। कस्मादुत्तरविषययोरज्ञाने सत्युत्तराप्रतिपत्तिरित्यत आह ज्ञानोत्तरतद्विषयस्योत्तराप्रतिपत्तेरसंभवादिति। ज्ञाता उत्तरतद्विषयो येनेति वृत्तः। तस्मादुभयमेतदुत्तराज्ञानं। विषयाज्ञानञ्च प्रतिपत्तेरप्रतिभापरपर्यायायाः कारणं। ननु चोत्तराज्ञानमेवाप्रतिभा तत्कथं सैवात्मनः कारणत्वेनोपदिश्यते। नोत्तरानभिधानलक्षणाया अप्रतिभासाया विवक्षितत्वात् । तदभाव इति तयोरुत्तरविषयाज्ञानयोरभा वे सति प्रतिपत्तिरभिधानमुत्तरस्य भवत्येव । इति तस्मात्तयोविषयाज्ञानोत्तरज्ञानयोरज्ञानसंज्ञितेन निग्रहस्थानेनाप्रतिभा निग्रहस्थानात् पृथक्वचने सत्यप्रतिभायाः को विषय इति वक्तव्यं । न चेद्विषयो भण्यते। तदा निविषयत्वादवाच्यव स्यादप्रतिभा। तयोरज्ञानानुभाषणयो': पृथग्वचन इत्यन्ये व्याचक्षते। अज्ञानाप्रतिभयोविषयभेदव्यवस्थापनाय परः प्राह। नोत्तरज्ञानमज्ञानमुच्यते । यतोऽप्रतिभा निविषयत्वादवा'च्यम्भवेत् । किन्तहर्यज्ञानमित्याह । विषयाज्ञानं। एवमपि कथमप्रतिभा विषयबती भवतीत्याह । ज्ञाते विषये सत्युत्तरकालमुत्तराज्ञानात्। प्रतिवादी त दुतरन्न प्रतिपद्येत न ब्रूयात्। अतोऽस्ति विषयोऽप्रतिभायाः। अज्ञानाक्रान्तः। एवमप्यवाच्य त्वान्नमुच्यस इत्याह । एवन्तीति । अज्ञानेनानुभाषणस्याक्षेपमेव साधयति। 75b नहि विषयं सम्यक् प्रतिपद्यमानः कश्चित् सचेतनो नानुभाषतेति नानुभाषणम'ज्ञानात्पृथग्वाच्यं । अपिचैवमप्रतिभाप्यननुभाषणवदज्ञानात्पृथग्नवाच्येत्याह। उत्तराज्ञानस्य चाक्षेपादिति। इदं व्याचष्टे विषयेत्यादिना। ज्ञाते विषय इत्यादि परः।
१न्या० भा० पृ० २६२ ।

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194