Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
२-न्यायमतखंडनम्
[१०९ परिशिष्टेषु च सम्बन्धं प्रदर्श्य धम्मिणि भावः प्रदर्येत धम्मिणि भावं प्रदर्श्य सम्बन्धः प्रदर्येतेति न नियमः कश्चिदुभयथापिप्रतीत्युत्पत्तेरित्युक्तं । अप्रतीयमानसम्बन्धेषु च पदेषु न तेभ्य आनुपूर्व्या अपि प्रतीतेरिति नेदमपार्थकाद्भिद्यत इति नाप्राप्तकालं पृथग्वाच्यं स्यादिति ॥
हीनमन्यतमेनाप्यवयवेन न्यून (न्या० ५।२।१२)। यस्मिन्वाक्ये "प्रतिज्ञादीनामन्यतमोवयवो न भवति तद्वाक्यं हीनं साधनाभावे साध्यासिद्धेः" । न प्रतिज्ञान्यूनं हीनं तदभावे प्रतीतिभावादिति प्रतिपादितं । हीनमेव तत् न्यूनतायामपि निग्रहादित्यपरः। यः प्रतीयमानार्थमनर्थक शब्दं प्रयुक्त स निग्रहमर्हेत् नार्थोपसंहितस्याभिधातेति । असमीक्षिताभिधानमेतत् । अतएव च प्रतिज्ञाया न साधनाङ्गभाव इति ॥
भविष्यतीत्यत आह। परिशिष्टे (15bI) वित्यादि। अप्रतीयमानसम्बन्धपक्षे दोषान्तरं ब्रूते (1) नेदमपार्थकाद् भिद्यत (15b2)इति न पृथग्वाच्यं स्यादिति ॥४॥
यस्मिन्वाक्ये प्रतिज्ञादीनानिगमनपर्यन्तानामन्यतमोऽवयवो न भवति । तद्वाक्यं हीनं (15b3) निग्रहस्था नत्वे कारणमाह । साधनाभावे साध्यासिद्धेरिति (15b3)। इदनिराकरोति (1) न प्रतिज्ञादीनामित्यादिना (15b3)। प्रतिज्ञाग्रहणमुपलक्षणार्थं तेनोपनयनिगमनयोरपि' परिग्रहः। उद्योतकरस्य मतमुपन्यस्यति । हीनमेव तत् (15b3)। प्रतिज्ञान्यूनं । तस्त्राः प्रतिज्ञायाः न्यूनतायामपि निग्रहादिति अस्यायुक्ततामाह । यः साधनसामर्थ्यात्प्रतीयमानार्थमनर्थकं शब्दं साध्याभिधायिनं साधने प्रयुक्ते स निग्रहमर्हेत् (15b4)। तथा हि शब्दस्यानित्यत्त्वविचारे प्रस्तुते यदा ब्रवीति। कृतकानामनित्यत्वं दृष्टङकृतकश्च शब्द 68a इति । तदा वचनद्वया देवसाध्यार्थः प्रतीयत इति निरर्थकम्प्रतिज्ञावचनं । नार्थोपसंहितस्य युक्तियुक्तस्य पक्षधर्मसम्बन्धमात्रस्याभिधानेत्यसमीक्षिताभिधानमेत(5b4) द्वातिककारस्य। अत एव चेति (15b4) यतः प्रतीयमानार्थे शब्दे प्रयुक्त निग्रहमर्हति। तदत्राबिद्धकर्णः प्रतिबन्धकन्यायेन प्रत्यवतिष्ठते। यद्येवङकृतकश्च शब्द इत्येतदपि न वक्तव्यं किंकारणनी (? निमित्त)मनित्यत्वमित्येतेनैव शब्दे पि कृतकत्वमनित्यत्वञ्चोभयं प्रतिपद्यते। यस्मात्पूर्वमपि शब्दे कृतकत्वम्परेण प्रतिपन्नमेव करणाच्छब्दोपि बुद्धौ व्यवस्थितः । अतोन्वयवाक्येन स्मृतिमात्रकमुत्पाद्यते। अप्रतिपन्नकृतकत्त्वस्य पुनः कृतकश्च शब्द इत्ये
'न्या० वा० पृ० ५५६ ।

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194