Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 157
________________ १४० ] वादन्यायः द्वितीयपक्षोदितदोषानिवृत्तिरिति नायमसिद्धाद्वयावर्त्तते । योऽप्यनुमेयैकदेशवर्त्ती धर्मः पृथिव्यादीन्यनित्यानि गन्धवत्वादिति अयमप्यपसिद्धान्तान्तर्भूत एवेति नपृथग्वा87b च्यः । नासिद्धः पक्षैकदेशधर्मत्वात् । सपक्षैकदेशर्वात्तव' दिति चेत् विषमोयमुपन्यासः । सपक्ष एव च सत्वमित्यत्र हि समुच्चीयमानावधारणमेव न सकलसपक्षधर्मतां साधनस्य प्रतिपादयति । अनुमेये सत्ववचनं पुनरयोगव्यवच्छेदेन नियन्तृभूतमशेषसाध्यधमिधर्मतायाः प्रतिपादकमित्यनेनैव पक्षकदेशासिद्धभेदानामपोहः कृत इत्यपार्थकं यत्नान्तरमिति यत्किञ्चिदेतत् ॥०॥ भाविविक्तिोप्यत्रैव खररवे पतितः । प्रकरणसममन्यथा समर्थयति । यस्माद्वेतो ( : ) प्रकरणचिन्ता विपक्षस्यापि विचारः पश्चाद् भवति स एवं लक्षणो हेतुनिर्णयाय योपदिश्यमानः प्रकरणसमो भवति । प्रकरणे साध्ये समस्तुल्यः सत्त्वे सत्त्वे वा यथा सत्सर्वज्ञमितरतद्विपरीतविनिर्मुक्तत्वाद् रूपादिवदिति । यस्मादयं हेतुरुभयत्र समानो योप्यस त्वं साधयति तस्यापि समानः । कथमसत्सर्वज्ञत्वमितरतद्विपरीतविनिर्मुक्तत्वात् खरविषाणवदिति । न चायं किलोभयधर्मत्वेप्यनैकान्तिको विपक्षवृत्तिवैकल्यात् । तदिदमाचार्येण स्वयं प्रमाणविनिश्चये * प्रतिसि [ ? षि ] द्धं । कम्पुनरत्र भवान् विपक्षं प्रत्येति साध्याभावं । कथमिदानीं हेतुं विपक्षवृत्तिरुभयधर्मेणैवेत्यादिना । अर्थग्रहण व्याख्याने च यदुक्तं तदत्रापि वक्तव्यं । विशेषेण दूषणञ्चास्य प्रपञ्चेनोक्तमेव । एवं प्रकरणसमातीतकालयोरनुपपत्तिः । साध्यव्यभिचारस्य तु युज्यते हेत्वाभासत्वं न तु यथा भवतामभ्युपगमः । तथा हि भवन्तः सन्दिग्धविपक्षव्यावृत्तिकस्यानैकान्तिकत्वं न प्रतिपद्यन्ते । अदर्शनमात्रेणैव व्यतिरेकसिद्धयभ्युपगमात् । अत एव च भवद्भिरपगतस [? श]ङकैरेवं प्रयुज्यते प्राप्यकारिणी चक्षुःश्रोत्रे बाहयेन्द्रियत्वात् घ्राणादिवत् । सविकल्पं प्रत्यक्षं प्रमाणत्वादनुमानवदित्यादि । न चादर्शनमात्रेणैव विना प्रति88 बन्धेन व्यतिरेकसिद्धिरिति प्रतानितमन्यत्र । आत्ममृच्चेतनादीनां यो भावस्याप्रसाधकः । स एवानुपलम्भः किं हेत्वभावस्य साधक (४५) इत्यादिना । तथा सपक्षविपक्षयोः सन्दिग्धः सदसत्वस्यापि सम्यग्ज्ञानहेतुत्वमेव युष्माभिरिष्यते नानैकान्तिकत्वं यथा सात्मकं जीवच्छरीरम्प्राणादिमत्त्वादिति । अस्य च तद्भावः प्रतिपादितः प्रमाणविनिश्चया' दौ विरुद्धप्रभेदस्तु भारद्वाजविहितः प्रति * आचार्यधर्मकीर्तिप्रणीतेषु सप्तसु न्यायप्रबन्धेष्वन्यतमो ग्रथः (bStangyur, mdo.XCV. 11)

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194