Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
View full book text
________________
वादन्यायः
१३४] निकमिदं व्यक्तं तदन्वयदर्शनात् । व्यक्तस्य तत्स्वभावताऽभेदोपलब्धिरिति । सुखादोनामुत्पत्तिविनाशाभ्युपगमाभावात् सर्वस्य तदात्म
कस्य नोत्पत्तिविनाशाविति सिद्धं भवति । अत्र तदुक्तस्य हेतोर्दोषमनुभाव्य 20a विकारप्रकृतिलक्षणं पृच्छन् स्वयमयं पृकता (?) सत्त्वेनानियमात
कथां प्रवर्त्तयति । तत्रेदं स्याद्वाच्यं व्यक्तं नाम प्रवृत्तिनिवृत्तिधर्मकं न तथा सुखादयः । व्यक्तस्य सुखाद्यन्वये सुखादिस्वभावता प्रवृत्तिनि'. वृत्तिधर्मातालक्षणमवहोय( ते) इति । न तद्धितसुखादिस्वभावताव्यक्तलक्षणविरोधादिति । सुखाद्यन्वयदर्शनादित्यसिद्धो हेतुरिति । एवं हि ।
व्यक्तं । ते सुखादयोऽविभक्ताः अपृथग्भूता योनिः स्थानमधिकरणं यस्य व्यक्तस्य तत्तदविभक्तयोनिकं किङकारणं तदन्वयदर्शनात् । ते(:) सुखादिभि"रन्वयदर्शनात् तादात्म्योपलम्भात् । ततः किं सिद्धमित्याह व्यक्तस्य तत्स्वभावता सुखादिस्वभावता। तत्र स्वभावतैव कथनिश्चितेत्याह। अभेदोपलब्धे (19b8)रिति । सुखादिभिः शब्दादीनामनानात्त्वदर्शनादिति यावत् । एवमपि
किं सिद्धम्भवतीत्याह । सर्वस्य (19b9) शब्दादेविकारग्रामस्य सुखाद्या83a त्मकस्य नोत्पत्तिविनाशाविति सम्भवति । कस्मादित्याह (1) सुखादीनामुत्पत्ति
विनाशाभावात् । सुखाद्यव्यतिरेकात्तदात्मवच्छब्दादयोपि नित्याः सिद्धा भवन्ति । तथा च यत्पूर्वमभ्युपगतं न श (?स) तो विनाशो नासदुत्पद्यत इति । तत्समर्थि'तं भवति । अत्रैवं कापिलेन स्वोपगमे सथिते सति तदुक्तस्य तेन साङख्येनोक्तस्य हेतोरन्वयदर्शनस्य दोषमसिद्धतादिकमनुद्भाव्य स एवमुक्तवान् पर्यनुमुज्यते। अथ प्रकृतिनिर्विकार इति कथं लक्षयितव्यमित्येवं विकारप्रकृत्योर्लक्षणं पृच्छन् स्वयमयमक्षपादः प्रकृतासम्बन्धेनानियमात् प्रकृतार्थोपरोधात् कथाम्प्रवत यति । यस्मात् प्रकृतिविकारयोरिह लक्षणं न प्रकृतमेव तत्किन्तदभिधाय पर्यनुयुज्यते तस्मादप्रस्तुतपर्यनुयोक्तृत्त्वादक्षपाद एव निग्रहार्ह इति भावः। किन्तहर्यत्रोत्तरसम्बद्ध वाक्यमित्याह (1)तत्रान्वयदर्शनहेताविदं स्याद् वाच्यं (20a1)। व्यक्तन्नाम प्रवृत्तिनिवृत्तिधर्मकं न तथा व्यक्तवत् सुखादयः प्रवृत्तिनि वृत्तिधर्मका इति लिङगवचनपरिणामेन सम्बन्धः। तथा च व्यक्तस्य सुखाद्यन्वयेऽस्य व्याख्यानं सुखादिस्वभावतायां सत्यां प्रवृत्तिनिवृत्तिधर्मतालक्षणं व्यक्तस्यावहीयते। तदव्यतिरेकेण तेषामपि सदावस्थानात्। इति तस्मान्न तद्रहितसुखादिस्वभावता व्यक्तस्य। ताभ्याम्प्रवृत्तिनिवृत्तिभ्यां रहितास्तथोक्तास्ते च सुखादयश्च । ते स्वभावो यस्य तस्य भावस्तरहितसुखादिस्वभावता। कस्मादित्याह (1) व्यक्तलक्षणविरोधादि(2012)

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194