SearchBrowseAboutContactDonate
Page Preview
Page 1279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie एक सटीक -CO-Car%C उत्तरा ॥ मूलम् ॥-कुहाडपरसुमाईहिं । बढइहिं दुमो इव ॥ कुडिओ फालिओ छिन्नो । तच्छिओ य अणंतसो ॥ ६७ ॥ व्याख्या-हे पितरौ ! पुनरहं कुठारैः पर्खादिकैः काष्टसंस्करणसाधनप्रहरणैर्वा॥७१४॥ भाईकिभिः काष्टवद्भिद्रुम इव कुट्टितः स्फाटितश्छिन्नश्च. यथा काष्टवद्भिवृक्षः कुठारैः पर्खादिभिः प्रह रणैः कुव्यते स्फाट्यते छेद्यते, तथाहं परमाधार्मिकैर्वारंवारं पीडितः ॥ ६७ ॥ । ॥ मूलम् ॥-चवेडमुट्ठिमाईहिं । कुमारेहिं अयंमिव ॥ ताडिओ कुहिओ भिन्नो। चुणिओ ४य अणंतसो ॥ ६८ ॥ व्याख्या-हे पितरौ! पुनरहं परमाधार्मिकैर्देवैश्चपेटाभिहस्ततलैः, पुनर्मुष्ट्यादिभिर्बद्धहस्तैः, आदिशब्दाल्लात्ताजानुकूर्पराप्रहारैरनंतशस्ताडितः कुहितः, भिन्नो भेदं प्रापितः, चूर्णितः, कैः कमिव ? कुमारैर्लाहकारैरय इव लोह इव, यथा लोहकारेण लोहः कुट्यते भेद्यते चूर्ण्यते श्लक्ष्णीहै क्रियते. ॥६८॥ | ॥मूलम् ॥-तत्ताई तंबलोहाई। तउयाई सीसगाणि य ॥ पाईओ कलकलंताई। आरसंतो सुभेरवं ॥ ६९ ॥ व्याख्या-हे पितरौ! पुनरहं परमाधार्मिकैस्तप्तानि गालितानि ताम्रलोहादोनि वैकि ७१४॥ CCCC For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy