________________
सूत्र-८२५-८३२ ]
स्वोपशोणादिगणसूत्रविवरणम्
[ ४५७
शब्दे, अस्यादेर्गुग्गुः लोपश्च प्रत्ययादेः, गुग्गुलुः-वृक्षविशेषः, अश्वश्च । कम्पूर्वादनिते?ऽन्तः ह्रश्वश्च प्रत्ययादेः, कमण्डलु:-अमत्रम् ।। ८२४ ।।
प्रः शुः ॥२५॥
पृश् पालनपूरणयोः, इत्यस्मात् शुः प्रत्ययो भवति । पशु:-वङ क्रिसंज्ञं वक्रास्थि ॥ २५ ॥
मस्जीष्यशिभ्यः सुक् ॥ ८२६ ॥
एभ्यः कित् मुः प्रत्ययो भवति । टुमस्जोंत् शुद्धौ, 'मस्जेः सः' इति नोऽन्तः, मङ क्षुः-मुनिः । इषश् आभीक्ष्ण्ये, इक्षुः-गुडादिप्रकृतिः। अशौटि व्याप्ती, अक्षुः-समुद्रः, चप्रश्च ॥ ८२६ ॥
तृ-पलि-मलेरक्षुः ॥ २७ ॥
एभ्योऽक्षुः प्रत्ययो भवति । तु प्लवनतरणयोः, तरक्षुः-श्वापदविशेषः । पल गती, मलि धारणे, पलक्षु., मलाश्च वृक्षः ।। ८२७ ।।
उले. कित् ॥ ८२८॥ उल दाहे, इत्यस्मात् सौत्रात् किद् अक्षुः प्रत्ययो भवति । उलक्षुः तृणजातिः ।२८। कृषि-चमि-तनि-धन्यन्दि-सजि-खर्जि-भर्जि-लस्जीयिभ्य ऊः ॥ ८२६ ॥
एभ्य ऊः प्रत्ययो भवति । कृषीत् विलेखने, कर्पू:-कुल्या, अङ्गारः, परिखा, गर्तश्च । चमू अदने, चमूः-सेना । तनूयी विस्तारे, तनूः-शरीरम् । धन शब्दे, धन धान्ये सौत्रो वा, धनूः-धान्यराशि: ज्या, वरारोहा च स्त्री। अदु बन्धने, अन्दूः-पादकटकः । सर्ज अर्जने, सजूं:-अर्थः, क्षारः, वनस्पतिः, वणिक् च । खर्ज मार्जने च, खजूं:-कण्डू:, विद्युच्च । भृजैड भर्जने, भ्रस्जीत् पाके वा, भजू :-यवविकारः । ओलस्जैति वीडे, लज्जूःलज्जालुः । ईj ईर्ष्यार्थः, ईयू :-ईष्यालुः ।। ८२९ ॥
फलेः फेल् च ॥८३० ॥
फल निष्पत्ती, इत्यस्मादूः प्रत्ययो भवत्यस्य च फेल इत्यादेशो भवति । फेलू:होमविशेषः ।। ८३०॥
कषेर्ड-च्छौ च षः ॥ ८३१॥
कष हिंसायाम्, इत्यस्माद् ऊः प्रत्ययो भवति । षकारस्य च ण्ड-च्छश्चादेशो भवति । कण्डूः, कच्छूश्च-पामा ।। ८३१ ।।
वहेथ् च ।। ८३२॥
वहीं प्रापणे, इत्यस्माद् ऊः प्रत्ययो धश्चान्तादेशो भवति । वधूः-पतिमुपसंपन्ना कन्या, जाया च ॥८३२ ।।