SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ शब्दावचंद्रिका । १. ५ । । ४ । एप्नोति । तृप्तः । सुरनदी। हरिनंदनः। रीस्योः ॥१४५॥ पदांतयोः रीस्योः पूर्वमीनन्दीत्यादि । नरान् । माषान् । दोषान् । स्य खासबो मे भवति। न पाहि । पुँस्कोकिलः। नृतेर्यकि॥ १३७ ।। नृतेरि जो नास्ति। पुस्कामा । नरीनृत्यते । नर्शि। | खय् खयः शरि॥१४६॥ खयः खय् वा स्यात् स्तोः इचुना श्चुः ॥१३८॥ सकारतर्वगयोः | शरि परतः । षीरं । क्षारं । अफ्सरा । अप्सरा । शकारेंचवर्गाभ्यां योगे शकारचवर्गों भवतः । वय इति किं भवान्साधुः।शरीति किंवाक् चरति। कश्शेते । जिनालयश्शोभते । तपश्चरति । शरि दे ॥१४७॥ शरः परस्य खयः वे सपे धन्यबिनोति पुण्यं । मुनिश्छिनति पापबंध। वा स्तः । कच्छादयति । करछादयति । त्वच्छम्या । तच्चरति ।तच्छयति । तजपति । स्त्थाली । स्थाली । तज्मकारः । तमकारेण । राज्ञः । याचा। यणो मयः ॥१४८॥ यणः परस्य मयो वा प्टुना प्टुः ॥ १३९ ॥ स्तोः सकारतव- देस्तः । दीर्घः। दीर्घः । वाल्म्मीकः,वाल्मीकः । र्गयोः पकारटवर्गाभ्यां बोगे पकारटवर्गो स्तः । अथवा-मयः परस्य यणो द्वे स्तः । दद्ध्य्यत्र । कप्पडिकः । कष्टीकते । पुरुषष्टकयति । पेष्टा । दयत्र, दध्यत्र । मदव्वत्र । मध्वत्र । मदध्वत्र । तट्टीकते । तद्वकारेण । तड्डीनं । तद्दौकते। अचो होहचः ॥१४९॥ अचः पराभ्यां भवाण्णकारीयति । | रेफहकाराभ्यां परस्य रेफहकाराज्यर्जितस्य टोर्नाम्नगरीनवतेः ॥ १४० ॥ पदांताट्टोः वर्णम्य द्वे वा स्तः।आर्य्यः । आर्यः । वास्यं । परेषां एषां तोष्टुर्भवति । षण्णां । षण्णगरी। वायं । अच इति कि?हनुते । अर्हच इति किं ! पण्णवतिः । नियमार्थोऽयं योगः- पदाताहोरेषा- अर्हः । श्रीहृदः । वीरः। मेव टुर्नान्यम्य । षट्तयं । षट्त्वं । षट्ता । अघः ॥१५०॥ अदीसंज्ञकादचः परस्य द्वेषा मधुलिट् सीदति नरकातत्वामृतलिट् तरति दुःख। स्तः । पथ्यदनं । पत्य्यदनं । त्वक्, त्वक्क् । न तोपि ॥१४१॥ षकारे परे तवर्गस्य त्वग्ग , त्वम् । तत् । तत् । तद् । तद् । अब नास्ति । तीर्थकृत्षोडशः । महापंडः । पीति इति किं ! पात्रं । किं ! तहकारः । न स्फेऽचि ॥ १५१ ॥ स्फसंज्ञे आचि च शात् ॥१४२॥ शकारातो चुर्न स्यात् । परे अर्हचा द्वे रूपे न स्तः। इंद्राकृत्स्नादधिामधु । अभाति । प्रश्नः। | शरः ॥१५२॥ शरोऽचि द्वे न स्त:। आदर्श। यगेको वा ॥१५॥ यर:पदांतस्य के वर्षः । तर्स । अचीति किं ! वय॑ते । परे मे वा भवति । बाल्मधुरः । वाग्मधुरः पुत्रस्यादिन्पुत्रादिन्याक्रोशे ॥ १५३ ॥ बम्नीति । अज्नीतिः । षण्मुखानि । पमुखानि | आदिनि पुत्रादिनि च परे पुत्रस्याकोशे दून स्त समयनं । तद्यनं । कुम्मंडलं । ककुमंडलं । आक्रोशविषये । पुत्रादिनी । पुत्रपुत्रादिनी इति किं ! गुरुवापमाणं । स्विमसि पापे । माक्रोश इति किं ! पुत्रादिनी। स्ये ॥१४४॥ यरः संज्ञकादौ से परे पुत्रपुत्रादिनी शिशुमारी । नित्यं गदेवो भवतिवाङ्मयाभवन्मयः।तन्मात्रं ।। बालो मा पानि ॥१५॥शल वर्णनां जश्
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy