Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
२५८
समराङ्गणसूत्रधारे (यथा पन्थत्तास्वां पश्चाद् भूमिबन्धः कटेपिह!) । इति निगदितमेवं लक्षणं वर्तिकाना
(मिहकपदकुड्यक्ष्मानिविविविधेश्च?) । इदमखिलमवैति (पग्रन्थतो योऽर्थतश्च
(प्रतिवति स विधातुर्विभ्रमस्यास्य योगात्) ।। ४३॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनानि वास्तुशास्त्रे
भूमिबन्धो ना(मैकाम द्वि)सप्ततितमोऽध्यायः ॥
अथ लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः ।
लेप्यकर्म समृल्लक्ष्म (लक्षा?)लक्ष्म च कथ्यते । वापीकूपतटाकानि पग्रिन्यो दीर्घिकास्तथा ॥ १॥ वृक्षमूलं नदीतीरं गुल्ममध्यं तथैव च । मृत्तिकानामिति क्षेत्राण्युक्तान्येतानि तत्वतः ।। २ ।। तासां वर्णः सिताक्षौद्रसन्निभो गौर एव च । कपिलश्चेति ते स्निग्धाः शस्ता विप्रादिषु क्रमात् ।। ३ ।। (इन्द्रांशी?) मृत्तिका ग्राह्या स्थूलपाषाणवर्जिता। शाल्मली(शामा)पककु(भीम मधूकत्रिफलोद्भवम् ॥ ४॥ रसं विनिक्षिपेत् तस्यां (पैप्रेक्षस्यसिकथितां चपिः) । क्रमुकं(चनका?)बिल्वे सटालोमानि वाजिनः ॥ ५ ॥ गवां रोमाणि वा दद्यान्नालिकरस्य (कावल्कलम् । मृदा संयोज्य मृगीयाद् दद्याद् वा द्विगुणांस्तुषान् ।। ६ । (वॉलुकातीवतीचापि तपासांयोगयेन्मृदम्) । भागद्वयं मृत्तिका(यैःयां) कापासांशेन मिश्रयेत् ॥ ७॥
१. 'यथा पट्टे तथैव स्याद् भूमिबन्धः पटेऽपि सः' इति स्यात् २. 'लेखा' इति स्यात् । ३. 'प्रक्षिप्य सिकतामपि' इति स्यात् । ४. वालुका यावती चापि तावती योजयेन्मृदम्' इति स्यात् ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364