Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 325
________________ २९१ समराङ्गणसूत्रधारे परपादद्वाद्वक्षि(?) स्थित्या क्रियते (त)थाच पूर्वाह्न । कुर्यात् तलमिह भूतलसूत्रा) + गुलोरिक्षप्तम् ॥ २६ ॥ भूपर्यन्तेऽपाने (चिबुकांशो) गोलकान्तरे नाभः। सूत्रपरत्वतः पूर्वेण परावसार्धाक्षे (?) ॥ २७ ॥ पार्श्वगते संस्थाने पश्चिमपादोत्र सप्तगोलः स्यात् । द्वयधोक्षगमनमुक्तं ब्रूमः पार्थागतेर्गमनम् ।। २८ ॥ आवर्ते++ कूट ग(डे?ण्ड)प्रान्ते च सृकभागस्य । गलवत्तौ स्तनमध्ये (गाले गोल)त्रितयान्तरे नाभेः ॥ २९ ॥ (स्फिकपार्श्वपश्चिमजानुनश्चा पूर्वार्तमामृतं सूत्रम् । स्यादपरपाणिपूर्वस्थितं चभिवेत्थोने?) ।। ३० ।। क्षपयेत् परभागाहि(?)स्वस्मान्मानाद् यथोदितादत्र । (पूर्वाह्ने? रङ्गुष्ठः कतेव्यो भूमिसूत्रस्थः ।। ३१ ॥ पश्चादङ्गुष्ठाग्रं सुश्लिष्टं स्याद् विलम्बिते गमने । अगुष्ठागुले ब्रह्मसूत्रतस्तालिके मध्ये(१) ॥ ३२ ॥ द्रु(त)गमनेऽङ्गुष्ठाग्रं कर्तव्यं षोडशाङ्गुले तस्मात् । (परपादाभूमेस:१) (?प्रोत)क्षिप्तो भवति पूर्वपादश्च ।। ३३ ।। इति सर्वेषु ज्ञेयं गमनस्थानेषु संस्थानम् । (गोत्राणां मध्येषां) विदधीत बुधः स्थिति यथायोगम् ॥ ३४ ॥ (विन्यासयोषणक्षिसणः) दृष्टिहस्तादिविनिवेशैः। अ(थ) स्थानचतुष्कस्य प्रविच्छन्दककीतेनात् ॥ ३५ ॥ अन्या अपि क्रिया लेख्याः सम्भवन्तीह या नृणाम् । शिष्याणां प्रतिपत्त्यर्थं सूत्राणि त्रीणि पातयेत् ।। ३६ ॥ ब्रह्मसूत्र(मभे?गते) सूत्रे ये च पा(श्वेश्व)समाश्रये । ऊवानि त्रीणि सूत्राणि स्थानकेष्व(भिष्वपि) ॥ ३७ ।। कुर्वीत तेषु मध्ये यद् ब्रह्मसूत्रं तदुच्यते । भित्तिके पुनरन्यस्य भागस्यापेक्षया मतम् ।। ३८ ॥ 1. 'स्त्राणामन्येषां' इति स्यात् । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364