Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः । २९१ गर्भसूत्रात् ततस्तिर्यक् पादांशोऽष्टादशाङ्गुलः । गोद् यवप्रदेशश्च(१) भवेत् पञ्चभिरगुलैः ॥ १५८ ॥ अष्टाभिर्जठरं गर्भात् पार्थयोः पुरतोऽपिच । उदरस्य+मं पृष्ठं पश्चात् सप्तभिरङ्गुलैः ।। १५९ ॥ सा(धै द्वार्धा)दशभिर्मूलमूर्वो(रथो!) मतोऽङ्गुलैः । पञ्चाङ्गुलं निर्गमस्तत् + स्यात् सप्त च पृष्ठतः ।। १६० ।। ऊरुमूलस्य पृष्ठात् तु स्फिनो व्यङ्गुलनिर्गतौ। मेढ़मग्रे ततो ज्ञेयं गर्भमूत्रात् षडङ्ले ।। १६१ ।। तिर्यकसूत्राजानुपार्थ सा(धै ? धै)नवभिरगुलैः ।
आयाममूत्राज्जान्वन्तपृष्ठेऽग्रे चतुरङ्गुल:(१) ।। १६२ ॥ नलकश्च भवेद् गर्भात् तिर्यगस्य षडङ्गुलः । गर्भमूत्रात् तु नलकः पृष्ठतश्चतुरङ्गुलः ॥ १६३ ॥ सूत्रान्ताङ्गुल्यपर्यन्तः(१) स्यात् साधैः पहिरगुलैः। अक्षः(१) साधोगुले मूत्राद् भवेद विस्तृतिदर्शनात् ।। १६४ ॥ चतुर्दशाङ्गु(लाल): पादो दैयेणात्र प्रकीर्तितः । गर्भादष्टाङ्गुलाग्रोऽसौ पश्चादपि षडगुलः ।। १६५ ।। जानुनारक्षश्च स्यादन्तरमगुलं मिथः (१) । ऊर्वारगुलमुदिष्टं (न भलयो? चतुरङ्गुलम् ।। १६६ ।। ऋज्वागतमिति प्रोक्त(मद्वजो) मध्यसूत्रतः । (परिवतेतगुलगं सावावप्यगुलद्वयम् ॥ १६७॥ तस्मात् सावेस्त सार्धाक्ष्यः) त्वगुले परिवर्तनी। +++भित्तिके प्रोक्तं परावृत्तेऽप्ययं विधिः ।। १६८ ॥ ऋज्वागतार्जुकसाचिसंज्ञाध्यर्धाक्षपार्थागतसंज्ञकानि । तेषां परात्तचतुष्टयं च प्रोक्तान्यथो विंशति(र)न्तराणि ॥ १६० ।। इति महाराजाधिराजश्रीभोज देवविरचिते समराङ्गणसूत्रधारनानि वास्तुशास्त्र ऋज्वागतादिस्थानलक्षणं ना(माटसप्तमैकोनाशीतितमोऽध्यायः ॥
--
----- -----
--------------
... 'मजा' इति स्यात् ।
"Aho Shrut Gyanam

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364