Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 311
________________ २.८० समराङ्गणसूत्रधारे त्रियवाः श्वेतभागः स्यात् तादा व प्रोक्तमानतः । विस्तारः श्वेतभागच करवीरोऽपि चोक्तवत् ॥ १९ ॥ परभाः (१) करवीरं स्याद् ब्रह्मसूत्रात् तथाङ्गुलम् । पूर्व भाकरवीरात्तु (१) समथाङ्गुलं भवेत् ।। २० ।। कर्णनेत्रान्तरं प्रोक्तं कला (भ्यध्य)र्धाङ्गुलाधि (कम्?का) 1 (पूर्व सर्वदिस्याविक्षायत् कथयेत् पराम् १) ॥ २१ ॥ पुटोऽङ्गुलं ब्रह्मसूत्रात् कपोलाद् द्वचङ्गुलं भवेत् । पूर्वे परत्र मात्रा पुटः स्याच्छेषमुक्तवत् || २२ || (परभागान्तराष्ट्रः) स्यादङ्गुलं द्वियवाधिकम् । अधरः परभागे तु यवषट्कं विधीयते ॥ २३ ॥ अधरान्ता कला(?) गण्डो ब्रह्मसूत्रात् पुमर्हतुः । परभागेगुळं सार्धं मुखकेनाङ्गुलं ततः ।। २४ ॥ (आरुड वा यत्कार्य सुखयां पर्वतलेखया । परिवर्तसुखादेशाः) ज्ञात्रा कार्या प्रयत्नतः ।। २५॥ (अपादमध्यं हि ज्ञातः १) सूत्रेऽन्यस्मिन् प्रवर्तिते । (खरे लुप्येततुर्याशः पूर्वेत्येवाविवर्धते ॥ २६ ॥ कक्षारः परे भने सूत्रतः पञ्चगोलकः । पूर्वभागे ( तृतं) विद्या ( पट्टो पड्गो) लपरिमाणतः ॥ २७ ॥ मध्ये सूत्रात् (पर?) पार्श्वलेखा + + यात्रचतुष्फलम् । उरसो मध्य (मो मात्.) सूत्रात् कक्षा स्यानव ( माभवाः) ॥ (दंतलेखातस्मात्वं विधाकलत्रयम् । स्तनाः पार्श्वकलां कुर्यात् स्तनं वा पतमण्डलम् १) ।। २९ ॥ परतो हस्तकः कार्यः कर्मयोगानुसारतः । (पार्श्व पर्यन्त सर्वा भागे पडलालम् १) ॥ ३० ॥ तथैव पूर्वहस्तस्य यथायोगं प्रकल्पना । (अभ्ययस्वाग + दीनां) किया -स्याद दक्षिणे करे ॥ ३१ ॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364