Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः । २८७
हिकासूत्राद् भवेदूर्ध्वमं (शस) लेखा तथाङ्गुलम् | ब्रह्मसूत्रात् परे भागे स्यादं (शो सो ऽङ्गुलसंमिते ॥ १०७ ॥ (वक्षोऽङ्गुलं ब्रह्मसूत्रां + + नस्ति कालान्तरे (f) | भागमात्रे भवेत् कक्षासूत्रात् पूर्वः स्तनस्य च ॥ १०८ ॥ कक्षातस्त्रिकलं यावत् पार्श्वलेखा विधीयते । ( दूराग्रभुजस्तस्यादग्रे कर्मानुसारतः ॥ १०९ ॥ प्रासादमध्यः सूत्रः स्यादेकादशभिरङ्गुलैः । परभागस्य मध्यस्त ) सूत्रात् स्यादङ्गुलैस्त्रिभिः ॥ ११० ॥ अङ्गुलेन परे भागे सुत्रतो नाभिरिष्यते । ना(भिः) रुदरलेखा तु विज्ञातव्याङ्गुलाये ॥ १११ ॥ श्रोणी कर्णो भवेन्नामे १) मुखमर्धा गुलान्वितम् । ब्रह्मसूत्रात् कटिः पूर्वे त्रिभागा व्यङ्गुला परे ।। ११२ ।। (ब्रह्मसूत्राश्रित मेस्तले चा परतो भवेत ।
पूर्वोक्तः मध्यभेवास्यात् सूत्रात् प्रत्यङ्गुल्यन्तरे ॥ ११३ ॥ तस्यैव मूलरेखा च सूत्रात् प्राग् व्यङ्ग्गुलेऽन्तरे । मूललेखा परस्योरोः सूत्रान् स्याद् द्विकलेऽन्तरे ॥ ११४ ॥ पर्यन्तजानुनो भागे पर्यन्तोपरा ( ? ) जानुतः । परभागका जात (?) सूत्रस्य सम्यक् प्रतिष्ठितम् ॥ ११५ ॥ जानुमध्ये गता लेखा वाह्यलेखाश्रिता भवेत् । अध्यर्धमात्रं जानु स्यादधोलेखा तु तस्य या ।। ११६ ॥ अर्धाङ्गुलेन सा सूत्रात् पूर्वतः प्रविधीयते । सूत्रात् परे (पराङ्गुष्ठं मूल ? ) पादोनमङ्गुलम् ॥ ११७ ॥ मूलादङ्गुष्टकस्याग्रं सार्वैः स्यादङ्गुलैखिभिः । सूत्रात् परं स्याज्जङ्घाया लेखाङ्गुलचतुष्टये ॥ ११८ ॥ तस्यास्तु पूर्वजङ्घाया लेखा स्यादङ्गलद्वये । पूर्वजानु कलामानं शेषं कुर्याद् यथोदितम् ॥ ११९ ॥ १. 'पराङ्गुष्ठमूल' इति स्थात् ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364