Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
२७१
समराङ्गणसूत्रधारे विष्णुर्यसङ्काशः पीतवासाः श्रिया(कृ)तः । वराहो वामनश्च स्यानरसिंहो भयानकः ।। ३९ ॥ कार्यो (वा?) दाशरथी रामो जामदग्न्यश्च वीर्यवान् । द्विभुजोऽष्टभुजो वापि चतुवाहुररिन्दमः ॥ ४० ।। शङ्खचक्रगदापाणिरोजस्वी कान्तिसंयुतः । नानारूपस्तु कतेव्यो ज्ञात्वा कार्यान्तरं विभुः ॥ ४१ ॥ इत्येष विष्णुः कथितः (सुरास्वरनमस्वरनमस्त्वतः) । त्रिदशेशः सहस्रा(क्षौ क्षो) वज्रभृत् सुभुजो बली ।। ४२ ॥ किरीटी सगदः श्रीमाञ् श्वेताम्बरधरस्तथा । श्रोणिसूत्रेण म(हा?हता) दिव्याभरणभूषितः ॥ ४३ ।। कार्यो राजश्रिया युक्तः पुरोहितसहायवान् । ववस्वतस्तु विज्ञेयः (कालेः केसं.)परायणः ॥ ४४॥ तेजसा सूर्यसङ्काशो जाम्बूनदविभूषितः। सम्पूर्णचन्द्रवदनः पीतवासा(स्तु:शुभेक्षणः ॥ ४५ ॥ विचित्रमुकुटः कार्यो वराङ्गदविभूषितः । तेजसा सूयेसङ्काशः कतेव्यो बलवाञ्छुभः ॥ ४६ ।। धन्वन्तरिभरद्वाजः (प्रजानीयतयस्तथा । दक्षाथोंः सदृशाः कायो कार्यो रूपाणि+रपिः) ॥४७॥ अर्चिष्मान् (क्षज्व)लनः कार्यः (यत्कण्ठाश्व?)समीरणः । सौम्यः कार्यस्तथा(विस्या?) + + रुद्रशरीरिणः ॥ ४८ ॥ रक्तवस्त्रधराः कृष्णा नानाभरणभूषिताः। कर्तव्या राक्षसाः सर्वे बहुप्रहरणान्विताः॥४९॥ पूर्णचन्द्रमुखा शुभ्रा बिम्बोष्ठी चारुहासिनी । धेतवस्त्रधरा कान्ता दिव्यालङ्कारभूषिता ॥ ५० ॥ .. कटिदेशनिविष्टेन वामहस्तेन शोभना । सपझेन (वान्तेनः) दक्षिणेन शुचिस्मिता ॥ ५१ ॥ १, 'सुरासुरनमस्कृतः' इति स्यात् ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364