Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः। २७५ कर्तव्या श्रीः प्रसन्नास्या प्रथमे यौवने स्थिता । गृहीतशूलपरिघ(पाहिका?)पट्टिसध्वजा ।। ५२ ।। बिभ्राणा खेटकोपेतलघुखड्गं च पाणिना | घण्टामेकां च सौवर्णी दधती घोररूपिणी ।। ५३ ।। कौशिकी पीतकौशेयवसना सिंहवा(हना । (सेचोष्टौ?) + विधातव्याः शुक्लाम्बरधराः + + ।। ५४ ॥ शोभमानाश्च मुकुटैर्नानारत्नविभूषितैः । सदृशावश्विनौ कार्यों लोकस्य शुभदायकौ ॥ ५५ ॥ शुक्लमाल्याम्बरधरौ जाम्बूनदविभूषितौ । (त्रिपञ्चदशपूतिरस्येदं भृगवन्मेचकप्रभाम् ॥ ५६ ॥ वैर्यशकंसङ्काशा) हरितश्मश्रवोऽपि च । रोहिता विकृता रक्तलोचना बहुरूपिणः ॥ ५७ ॥ नागैः शिरोरुहाली विरागाभरणाम्बराः । कार्याः पिशाचा भूताश्च परुषासत्यवादिनः ॥ ५८ ॥ (बहुपकारमन्दहाः) विरूपा विकृताननाः । घोररूपा विधातव्या ह्रस्वा नानासु)धाश्च ते ॥ ५९ ।। सुभीमविक्रमा भीमा(ः) सङ्घा यज्ञोपवीतिनः । वर्मभिः शाटिकाचित्रैर्भूताः कार्याः सदा बुधैः ।। ६० ।। येऽपि नोक्ता विधातव्यास्तेऽपि कार्यानुरूपतः । यस्य यस्य च यल्लिङ्गमसुरस्य सुरस्य च ।। ६१ ।। यक्षराक्षसयोर्वापि ना(नाग)गन्धर्वयोरपि । तेन लिङ्गेन कार्यः स यथा सा(शु?धु) विजान(जाता) ।। ६२ ।। प्रायेण (वा?) वीर्यवन्तो हि दानवाः क्रूरकर्मिणः । किरीटिनश्च कर्तव्या विविधायुधपाणयः ॥ ६३ ।। तेभ्योऽपीषत् कनीयांसो दैत्याः कार्या गुणैरपि । दैत्येभ्यः परिहीणास्तु यक्षाः कार्या मदोत्कटाः ॥ ६४॥
"Aho Shrut.Gyanam"

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364