Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
रसदृष्टिलक्षणं नाम व्यशीतितमोऽध्यायः । २९९ अधिवि)कारः प्रसन्नैश्च भ्रूनेत्रवदनादिभिः । अरागाद् विषयेषु स्याद् यः स शान्तो रसः स्मृतः ॥ १२ ॥ इत्येते चित्रसंयोगे रसाः प्रोक्ताः सलक्षणाः। मानुषाणि पुरस्कृत्य सर्वसत्त्वेषु योजयेत् ॥ १३॥
इति रसाः । अथ दृष्टीरभिदमो ललिता हृष्टा विकासिता विकृता । भृकुटी विभ्रमसंज्ञा संकुचिता (छवितनाप्रीव) ॥ १४ ॥ ऊर्ध्वगता योगिन्यथ दीना दृष्टा च (विविष्टबला खेवेः) । (स्यादङ्किता?)भिधाना (विविख्यावः)जिह्मा च ॥ १५ ॥ मध्यस्थेति तथान्या स्थिरेति (चाष्टावेवमुद्दिष्टा?) । एता दृशोऽथ लक्षणमेता(नासा)मुच्यते क्रमशः ॥ १६ ॥ विकसित(प्रगल्लाससम्भ्रमत्रः) कटाक्षविक्षेपा। भृङ्गाररसोद्भता दृष्टिललितेति विज्ञेया ।। १७ ।। प्रियदर्शने प्रसन्ना प्रोद्गतरोमाञ्चविकसिता(पा)का । (प्रस्तरसासि,जाता हृष्टा दृष्टिः समाख्याता ॥ १८ ॥ विकसितनयनप्रान्ता वि(काका)सितापागनयनगण्डतला। क्रीडाकारयुता(न्या) हास्यरसे (स्याद् ) विकासिता दृष्टिः॥ १९ ॥ विख्याता प्रीतिविकारि(?)र्व्यक्तभया भ्रान्ततारका या च । ज्ञेया(विकृत्यकारैः सारै च.) भयानका दृष्टिः ॥ २० ॥ (दीप्तीर्थताकातास्रप्रतता?) मन्ददर्शना । दृष्टिरूर्व निवि(ष्टेष्टा) तु भृकुटिः परिकीर्ति(ताता) ॥ २१ ॥ सत्त्वस्था ढलक्ष्मा स(सोष्टीसौष्ठ)(व)व्यक्ततारका सौम्या । (विप्रत्यपरजालाता?) दृष्टिः स्याद् विभ्रमा नाम ।। २२ ॥
१. विहला चैव' इति स्यात् । २. 'स्याच्छङ्किता' इति स्यात। ३. चाष्टाद. बमुद्दिष्टाः' इति स्यात् । ४. 'दीतोवतारकाताम्रपतता' इति स्यात् ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364