Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
पताकादिचतुष्पष्टिहस्तलक्षणं नाम ध्यशीतितमोऽध्यायः। ३.५ पार्श्वतो नपता (कार्या प्राणेना) नतमस्तकैः । निदर्शनं तयोवृत्तेनो;गुलिशिखेन (र!च) ॥ ४६ ॥ प्रसर्पितमुखस्याग्रे विधिसम्बन्धनं पुन:(१) । उत्तानेना(सुमाशुल्या श्वहीत्वा)नामिकाख्यया ॥ ४७॥ म(गुगोल्यानां समालम्भः पदार्थानां विधीयते । पराङ्मुखेन शिरसः प्रदेशे सर्पता तथा ।। ४८॥ प्रवेशदर्श)येच्छिरःसन्निवेशमेतेन पाणिना । एतानि दर्शनीयानि सर्वाण्यविकृताननैः ॥ ४९ ॥ हस्तद्वयेनोभयतः केशानासनवर्तिना। उष्णीषमुकुटादीनि प्रामोतीति निरूपयेत् ॥ ५० ॥ कर्तव्यः (सोनाशास्यं विधानेन समीपरा) । पाणिः कृतभ्रुकुटिना (तत्रोद्वस्तो)गुलिद्वयः ।। ५१ ॥ अधोमुखं प्रस्थिताभ्या(मङ्गुलीभ्यां) प्रदर्शयेत् । चलाभ्यां मुकुलाभ्यां च हस्तस्यास्यैव (पद्येदान्) ।। ५२ ॥ दर्शयेत् पाणियुग्मेन कदाचित् पक्षिणो लघून् । पधनप्रभृतींश्चैव पदार्थानपरानपि ॥ ५३॥ घलिताङ्गुलिना हस्तद्वयेना(धोनति + स्या)। अधोमुखेन वा (श्रोःस्रो)तो दर्शयेत् सर्पता पुरः ॥ ५४ ॥ ऊर्धावस्थितिना गङ्गास्रोतः मूत्रनिभेन च । अधो वि(निन)मता पाणिद्वितयेन प्रदर्श(नाये)त् ॥ ५५ ॥ पुरः प्रसप्तकेन चलता विकृतान(मन)। हस्तेन साभिनयं विदधीत विचक्षणः ।। ५६ ॥ अगुलिद्वितयेनाधोमुखेनाथुप्रमार्जनम् । कुर्यात् कनीनिकादेशसर्पिणा विनताननः ॥ ५७ ।।
9. 'कार्यः प्रणामो' इति स्यात् । २. 'निदर्शनं विविधवचनं च' इति त्रिपा कास्तकर्मप्रदर्शनप्रकरणे मुनिः। ३. 'श्रोत्रनासास्यपिधाने तु समीपगः। इति, ४. 'तयोस्था' इति च स्यात् । ५, 'षटपदान्' इति स्यात् । ६. 'भो नतेन च' इति लात्।
"Aho Shrut Gyanam"

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364