Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 321
________________ समराङ्गणसूत्रधारे कनिष्ठानामिकामध्या दर्शयेचतुरङ्गु(ली लम्) । अङ्गुष्ठानामिकामध्याकनिष्ठा(वलिखेन्तरेः) ॥ १४५ ।। परावृत्तमिदं शेषमृज्वागतवदादिशेत् । अध्यर्धाक्षादिका(दू:) यानि स्थानानि तेषु यत् ।। १४६ ।। भवेद् यस्य परावृत्तं तद्वशात् तस्य तद् भवेत् । ++ यस्य हि यद् दृश्यं स्थानकस्याङ्गमीरितम् ॥ १४७ ।। तद दृश्यं परावृत्ते तस्यादृश्यं च दृश्यते(?)। (स्थानानी भवितानि?)+ जीवेषु द्विपदेषु च ॥ १४८ ।। निर्जीवेष्वपि जानीयाद् या(मा?ना)सनगृहादिषु । स्थानानि मूलभूतानि नवैवैतानि वस्तुतः ॥ १४९ ॥ यानि (निविशत?)भक्तानि तद्भेदा(निच?) तान् विदुः । मूस्थिता यदा दृष्टा ऋज्वादीनि विलोकयेत् (१) ।। १५० ।। स्थानानि तेषां यन्मानं तदस्मात तदिहोच्यते । विस्तृत्याष्टादश न्यस्येदायत्या द्विगुणानि च ।। १५१ ॥ (अङ्गुल्यन्यादारामूत्र) यथाभागं यथोचितम् । आयामस्यादेशे च विस्तारोऽस्याग्रतोऽष्टभिः ।। १५२ ॥ +++++ + (पृष्ठप्रदेशार्द्र+मयेन् ?) । तन्मध्यगामिनी (स्तमूत्रे न्यस्येदायतविस्तृते ॥ १५३ ॥ अङ्गानां स्यात तदवधिर्निगेमो (वष्टमाणकः ॥ मृनत्योगतो गर्भसूत्रादित्यादिः) ॥ १५४ ॥ स्तनगर्भो गर्भमत्राद विस्तृ(तो?तो) स्यात् पडङ्गुलः । षडङ्गुल: स्यात् स्तनयोस्तियेग गर्भ(वि)निर्गमः ॥ १५५ ।। तिर्यग गर्भा(तू) पृष्ठपक्षी स्फिजावपि दशाङ्गुले । (नेन वागुले पृष्ठवंशः स्फिो :) सप्ताङ्गुलेऽन्त(रमीरे) ॥१५६॥ कक्षाया मूलमायामाद् गर्भतश्च दशाङ्गुलम् ।। निर्गमोऽग्रेऽङ्गुलं तस्य सूत्रात् सप्त च पृष्ठतः ।। १५७ ॥ १. 'दान' इति स्यात् । २. 'स्थानानि गदितानि' इति स्यात् । ३. "विशतिर इति स्व त् । ४. 'नेव' इति स्यात् । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364