Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
२९७
पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः । विंशतिश्चागुलान्यूरू जानुनी चागुत्रयम् । विंशत्यङ्गुलमायामं जयोस्तस्य निर्दिशेत् ।। १७ ॥ अगुलत्रितयं गुल्को कुर्यात् तस्य शिरोऽपिच । द्विनवत्यगुलायामो रुचकः परिकीर्तितः ।। १८ ।। इत्यायामोऽस्य विस्तारो वक्षसोऽगुलविंशतिः । भुजौ दशाङ्गुलायामौ प्रकोष्ठौ तद्वदेव च ॥ १९ ॥ एकादशाङ्गुलौ हस्तौ विस्तारेणास्य कीर्तितौ । पीनांसः पीनबाहुश्च स(लिली)लगतिचेष्टितः ।। २० ॥ बलवान् वृत्तबाहुः स्याद् रुचको रुचकाकृतिः। भद्रस्य प्राहुरायाम मस्तकस्याङ्गुलत्रयम् ।। २१ ॥ एकादशाङ्गुला ++ ग्रीवा सार्धागुलत्रया । वक्षो जठरमप्यस्य सपादैकादशाङ्गुलम् ॥ २२ ॥ नाभिमेदान्तरं चास्य विद्यात् सार्धदशाङ्गुलम् । आयाममूर्वोजानीयात् सपादाङ्गुलविंशतिम् ॥ २३ ॥ जङ्ग्रे च तावदायामे जानुगुल्फ त्रिमात्रकम् । (चतुर्तवतिसरामो चन्द्रस्यैष?) प्रकीर्तितः ॥ २४ ॥ आयाम एष विस्तारो वक्षसस्त्वेकविंशतिः । एकादशाङ्गुलौ बाहू तस्य ++++++ ॥ २५ ॥ हंसादिपुंसामिदमेवमुक्तं
यद्वा यथालक्षणमानमत्र । स्त्रीणां च सम्यग (गदिता सुखानाद!) __ यो वेत्ति मान्यः स भवेन्नृपाणाम् ॥ २६ ।। इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनानि वास्तुशास्त्रे पञ्चपुरुषस्त्रीलक्षणं नामाध्या(योऽय एका)शीतितमः ।।
१. 'चतुवतिरायामो भद्रस्यैष' इति स्यात् । २. 'अवशिष्टानामङ्गानां विस्तारसभिवेशादि कं, मालम्यादिलक्षणं चेह अषम् । तदेतत् २८५ सम पृष्ठे मिश्रितात् 'एय. वि' इत्यादिवाक्यजातादवगन्तव्यम् ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364