Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 320
________________ ऋज्वागतादिस्थानलक्षणं नामकोनाशीतितमोऽध्यायः। २८९ उभयोरन्तयोः प्राहुर्मभ्यमष्टाङ्गुलं बुधाः । अमुलैर्दशभिर्मध्यं पर्यन्तो मध्यसूत्र(तं?तः) ।। १३३ ॥ मध्यपृष्टं चतुर्भिः स्यान्नाभिपृष्ठं च पञ्चभिः । नाभ्यन्तरेखा नवभिः कटिपृष्ठं कलात्रये ।। १३४॥ उदरप्रान्तलेखा च ज्ञेया दशभिरङ्गुलैः । (मां मा भ्रात्रयेणाभिरष्टाभिः) सूत्रात् स्फिजो मध्यं प्रचक्षते ।। वस्तिशीर्षे च नवभिः स्फिगन्तो(ऽष्टाभिरङ्गुलैः । अष्टभिर्मेद्मूलं स्यादूरुमध्यं च सप्तभिः ॥ १३६ ॥ अड्गुलैः पञ्चभिमूलमूरोः (पार्धात्यमुच्यते?) । चतुर्भिरङ्गुलैः सा(ध धैः) क'र)मध्यं च पृष्टतः ॥ १३७ ।। अग्रतः पञ्चभिः सार्धेस्तदेव प्राहरगुलैः । करमध्यागु(लले मध्यं सूत्रमध्ये विधीयते ॥ १३८ ॥ जान्वर्धे मध्यसूत्रं स्याद् भागो लेखा च जानुतः । भवदुभयता(स्तम् )त्रं जङ्घा मध्ये च कीर्तिता ॥ १३९ ।। जङ्घा षडङ्गुला मूत्रं मध्ये स्यानलकस्य च । उभयोः पार्श्वयोः कार्यों नलकश्चाङ्गुलद्वयम् ।। १४० ॥ चतुर्भिरगुलैः पाणि(म?म)ध्यमूत्राद् विधीयते । यथोक्तमानेनागुल्यस्तथा पादतलं भवेत् ॥ १४१ ।। पार्थागतमिदं प्रोक्तं स्था(नान) भित्तिकसंज्ञकम् । पाचागतस्थानम् ॥ अतः परं परायत्तस्थानकान्यभिदध्महे ॥ १४२ ॥ ऋ(जाज्वागतपरावृत्तं तत्रादावभिधीयते । तत्रागुलद्वयं को विधातव्यौ पृथक् पृथक् ।। १४३ ॥ पाणिपर्यन्तयोमध्यं तथा सप्ताङ्गुलं भवेत् । अङ्गुलत्रितयं साधं पाणी कार्यों पृथक् पृथक् ॥ १४४ ॥ १.'मात्राभिरष्टभिः' इति स्यात् । २. पाश्चात्यमुच्यते' इति स्यात। "Aho Shrut.Gyanam"

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364