SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ नास्ति कोऽपि, अमुकं प्रागुत्पन्नं अमुकं पश्चादुत्पन्नमिति विचारणा शाश्वतपदार्थानां न विद्यते इति श्रीवीरोऽकथयत् तस्य ॥१११ ॥ ગાથાર્થ : અન્યધર્મી એવા રોહક શ્રી વીરપ્રભુ કેવળજ્ઞાની-સર્વજ્ઞ છે એમ જાણીને પ્રભુને - “પહેલા લોક થયો કે અલોક? વગેરે परे प्रश्नो पूश्यi, त्यारे प्रमुझे - 'हे रोड ! शाश्वत ભાવોનો કોઈ અનુક્રમ હોતો નથી. અમુક પહેલા પેદા થયું, અમુક પછી પેદા થયું એવું શાશ્વત પદાર્થોમાં હોતું નથી.” मे प्रभारी प्रभुमे रोने j. (१११) श्लोक : संते व असंते वा, लोए इच्चाइ पिंगलगमुणिणा । पुट्ठो निव्वागरणो, वीरसयासम्मि पव्वइओ ॥११२॥ एक्कारसंगधारी, गोयमसामिस्स पुव्वसंगइओ । बारसवासे बारस, पडिमाओ तवं च गुणरयणं ॥११३॥ "फासित्तु अच्चुए, जो मासं पाउवगमेण संपत्तो । सिज्झिस्सई य विदेहे, तं खंदयमुणिवरं वंदे ॥११४॥ टीका : तावता तत्रस्थेन पिङ्गलकमुनिना पृष्टः । हे ! रोहक ! (स्कन्दक!) अहं प्राक् पृच्छामि वद ? अयं लोकः सान्तो अन्तसहितो वा अनन्तो अन्तरहितः, अपिशब्दात् (आदिशब्दात्) सादिर्वा वद यत्सत्यं इति पृष्टो रोहको (स्कन्दको) निर्व्याकरणो निरुत्तरो जातः सन् प्रतिबुद्धः श्रीवीरसकाशे प्रव्रजितः । इच्चाइ' इत्यादि । एकादशाङ्गधारी श्रीगौतमस्वामिनः पूर्वसङ्गतिकः स्कन्दकनामा मुनिः [द्वादशवर्षेः] द्वादशप्रतिमा गुणरत्नसंवत्सरतपश्च स्पृष्ट्वा कृत्वा मासिकपादोपगमनेन अच्युतदेवलोके प्राप्तः । ततो विदेहेषु सेत्स्यति । तं स्कन्दकमुनिवरं वन्दे ॥११२-११४॥ ६८ SSA ॥ श्रीऋषिमण्डल - ~
SR No.032276
Book TitleRushimandal Stav Prakaranam
Original Sutra AuthorN/A
AuthorVijaynayvardhansuri
PublisherBharatvarshiya Jinshasan Seva Samiti
Publication Year2014
Total Pages114
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy