Book Title: Malaysundari Katha
Author(s): Manikyasundarsuri, Kalaprabhsagar
Publisher: Yugpradhan Dada Shree Arya Jay Kalyan Prakashan

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra iwww.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir ॐ अहं नमः श्री-माणिक्यसुन्दरसूरि-संदृब्धा गद्यबद्ध-श्री मलयसुन्दरी-कथा ॥ अथ प्रथम उल्लासः । जातो यः कमलाकरे शुचिकुले श्रीअश्वसेनेशितुः, प्रेसद्भोगफलाक्लीवरदल: प्रोन्मीलिनीलच्छविः । सत्कीर्त्या सुरभिर्ददातु सुमनोराजीवराजी विभुः, स श्रीपार्श्वजिनेश्वरः सुरतरुः श्रेय:फलं नः सदा ॥१॥ तं प्रणम्य प्रभु पाव सर्वकल्याणकारकम् । कथा मलयसुन्दर्याः सौन्दर्यसहितोच्यते ॥ २ ॥ ज्ञाने शीले क्षमायां च जिनाशातनवर्जिते । कथा मलयसुन्दर्या ज्ञेया च व्रतपालने ॥ ३ ॥ श्रीपार्श्वनाथदेवस्य कैशिना गणधारिणा । पूर्व शङ्खनरेन्द्राग्रे कथितेयं कथा प्रजा ॥ ४ ॥ प्राकृतैः संस्कृतैः पद्यैः कृता पूर्वे सविस्तरा । कथाऽसौ गद्यबन्धेन संक्षिप्य किल कथ्यते ॥ ५ ॥ गद्यबद्ध|श्री मलयसुन्दरीकथा ॥ For Private And Personal use only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 66