Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam

View full book text
Previous | Next

Page 178
________________ १७२ बाब्वादथे । मधुरा रागवहिन्यः कोमलाः कोकिलागिरः । पाकर्ण्यन्ते मदकलाः निष्यन्ते चासिवेक्षणाः ३१७ रागमादर्शयन्नेष वारुणीयोगवर्द्धितम् । तिरोभवति धर्माशुरङ्गेजस्तु विजृम्भते ॥ ३१८ ॥ निस्त्रिंशत्वमसावेव धनुष्येवास्य वक्रता। अविरुद्धक्रियमुदाहरति मधुरा इति। मधुराः मनोहारियः माधुर्य्याख्यखाभाविकाङ्गनालङ्कारवत्यश्च । माधुर्यलक्षणन्तु उक्तं यथा सर्वावस्थाविशेषेषु माधुयं रमणीयतेति । रागवहिन्यः उद्दीपकत्वात् प्रणयाविष्करणाञ्च अनुरामं वईयन्त्यः कोमला: सुखत्रवाः सहङ्ग्यश्च तथा मदकला: मदोमत्ताः सौभाग्यादिजनितगर्वान्विताच । मदलक्षणन्तुक्तं यथा मदो विकारः सौभाग्ययौवनायवलेपज इति। कोकिलानां गिरः वाचः असितेक्षणास पाकर्ण्यन्ते तथा निष्यन्ते पालियन्ते च। इत्यत्र पाकर्णनश्लेषणक्रिययोरेककालीनत्वसम्भवाम् अविरुद्ध क्रियोऽयमभनमेषः पूर्ववत् तुल्ययोगितामेव पुष्णातीति तदङ्गम् ॥ ३१७॥ विरुद्धक्रियमुदाहरति रागमिति। एष धमांशुः सूर्य: वारुण्याः परिमाथायाः मुरायाश्च योगेन समात्रयेण पानेन च वर्डितं रामं लौहित्यम् अनुरागच्च आदर्शयन् प्रकटयन् वईयंश्च तिरोभवति प्रस्तं गच्छति, अङ्गजस्तु कामस्तु विजुम्भते उद्योतते। अत्र तिरोभवनजृम्भणक्रिये परस्परं विरुद्ध इति विरुद्ध क्रियश्लेषस्तथैव तुल्ययोगितां परिपुष्णातीति तदनम् ॥३१८॥ नियमवन्समुदाहरति निस्त्रिंशत्वमिति । अस्य नरेन्द्रस्य

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286