Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam

View full book text
Previous | Next

Page 256
________________ काव्यादर्श गिरा स्खलन्त्या नत्रेण शिरसा दीनया दृशा। तिष्ठन्तमपि सोत्कम्पं वृद्धे। मां नानुकम्पसे ॥११५॥ भादौ राजत्यधौराक्षि । पार्थिवः कोऽपि गीयते। सनातनश्च, नैवासौ राजा नापि सनातनः॥११६॥ शब्दश्च प उ ण ड र अ क अ इत्यष्टभिर्वर्णेनिबद्ध इति चतुरष्टभिर्वर्णैः संख्यावाचसैर्वा मोहनम् ॥ ११४ ॥ प्रकल्पितां दर्शयति गिरेति। हे वृद्धे ! स्थविर ! सखलत्या गिरा वाचा, नमेण शिरसा, दौनया कातरया दृशा चक्षुषा चोपलक्षितापि त्वं विशेषणे हतीया। सोल्कम्यं सभयं तिष्ठन्तमपि मां नानुकम्पसे न दयसे। सहजोऽर्थः, गूढार्थस्तु है वृहे ! हे लक्ष्मि ! ऋद्धिः सिद्धिलक्ष्मयौ वृद्धेरप्यावया इमे इत्यमरः। अन्यं समानम्। पत्र प्रथम प्रतीयमानादर्थात् अपरार्थकल्पना ॥ ११५॥ नामान्तरितां दर्शयति पादाविति। हे अधौराक्षि ! चञ्चलनेत्रे ! कोऽपि पार्थिव: पार्थिवशब्दप्रतिपाद्यः पादौ तथा स सनातनच गोयते, किन्तु असौ नैव राजा भूपतिः नापि सनातन: नित्य इत्यर्थः । इति प्रश्नार्थः सहजः उत्तरायस्तु राजातनहक्षरूपः गूढ़ः। तथाहि, राजातनशब्दस्यादिः राजा अथच स: पार्थिवः पृथिवीविकारजः, स च नातनः पतनः तनशब्दरहितो न भवतीति नातन: मिलित्वा राजातनो भवति। राजातनशब्द न पियालवृक्ष उच्यते। यथा, राजातनं पियालः स्यादित्यमरः। पत्र राजातनेति नाधि वलये नानार्थनामकल्पनम् । लक्षणे नामपदं वस्तुमावपरबेन विवक्षितं तेन तरुण्यालिङ्गितः कण्ठे नितम्बस्खलमा

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286