Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam

View full book text
Previous | Next

Page 248
________________ २४२ काव्वादों नूनं नुन्नानि नानेन नाननेनाननानि नः । নাননা ন লালুননননানালিলী লিনী:॥ ৷ वर्मनियमः। इति दुष्करमार्गेऽपि कश्चिदादर्शितः क्रमः । प्रहेलिकाप्रकाराणां पुनरुद्दिश्यते गतिः ॥ ६६ ॥ सारसाः आरसेन शब्देन सह वर्तमाना: सारसाः पक्षिविशेषाः यासु ताः सरसौः ससार जलक्रीड़ार्थ गतवान् । बलदेवस्य जलक्रीडाप्रकरणोक्तं पद्यमिदम्। अत्र दाभ्यामेव स र इति वर्णाभ्यां पद्यबन्धः ॥ १४ ॥ ___ एकवर्णमुदाहरति नूनमिति। अन्नेन प्रबलेन एनेन अ इनः प्रभुः एनः तेन अप्रभुणा सामान्यशत्रूणा इत्यर्थः, अनेन आननेन मुखेन भूकुटिमतेति भावः करणेन नः अस्माकम् अनानि प्राणाः नूनं निश्चितं नुबानि अपनीतानि न न अपितु नुबान्येव अस्य भूभङ्गिं दृष्ट्वैव वयं मृता एव का कथा सम्पहार इति भावः । ननु तथापि इत्यर्थः इनः ना पुरुषः अस्माकं प्रभुरित्यर्थः अनान् प्राणान् निनौः नेतुमिच्छतीति नौधातोः सनन्तात् विपि प्रथमैकवचनम् । रक्षितुमिच्छुः सनित्यर्थः, न अनेनाः अपापः न भवति, शत्रुविजितस्य युद्धे मरणं जीविताद वरमिति अतोऽनेन यथाशक्ति युद्ध कर्त्तव्यमिति भावः । रिपुपराजितस्य कस्यचित् नृपसैन्यस्य दैन्योक्तिरियम्। अत्र नकाररूपवर्णैरेव पद्यबन्धः ॥ १५ ॥ .. अथ प्रहेलिकां निर्दिशति इतीति। इति उक्तप्रकारेण दुष्करमार्गे चतुस्त्रियकरूपनियमेऽपि कश्चित् अल्पमात्र इत्यर्थः क्रमः नियमः पादर्शितः उदाहृतः, एतावता अन्येऽपि

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286