Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam

View full book text
Previous | Next

Page 265
________________ द्वतीयः परिच्छेदः। २५८ अविशेषेण पूर्वोक्तं यदि भूयोऽपि कीर्त्यते। अर्थत: शब्दतो वापि तदेकार्थं मतं यथा ॥१३५॥ उत्कामुन्मनयन्त्येते बालां तदलकत्विषः । अम्भोधरास्तडित्वन्तो गम्भीराः स्तनयित्नवः ॥१३६॥ अनुकम्पाद्यतिशयो यदि कश्चिद् विवक्ष्यते । न दोषः पुनरुत्तोऽपि प्रत्युतेयमलविया ॥१३७॥ नाया: तरलं लग्नाभयजनितसम्भ्रमात् सकम्यं दशनच्छदं कदा नु पिवामि। अत्र पूर्वार्द्ध शान्तभावः उत्तरार्द्ध तु पुनः . परदारौत्सुक्य मिति विरोधोऽपि प्रयोक्तवियोगाभिभूततया गुणत्वे मङ्गच्छते इति बोध्यम् ॥ १३४ ॥ ___ एकार्थ दर्शयलि अविशेषेणेति। यदि पूर्वोक्तं वचः अर्थतः शब्दतः वापि अविशेषेण अभिवतया भूयोऽपि पुनः कीर्त्यते तत् एकार्थं मतम्, एवञ्च दोषोऽयं अर्थगतः एकार्थकशब्दगतश्चेति, तथाच अर्थस्य एकार्थत्वमिति बोध्यम् । यथेति उदाहरणप्रदर्शनार्थम् ॥ १३५ ॥ अर्थगतमेकार्थ दर्शयति उल्कामिति। तस्याः बालायाः अलकानामिव विषो येषां तादृशाः स्तनयित्नवः गर्जनशीलाः तडित्वन्तः सौदामिनीसहिताः गम्भौराः एते अम्भोधराः मेघाः उत्कां विरहेणोत्कण्ठितां बालाम् उन्मनयन्ति उन्मनसं कुर्वन्ति उद्दीषकत्वादिति भावः । अत्र उल्कोन्मनःशब्दो अम्भोधरादिशब्दाश्च स्वरूपाभेदेऽपि एकार्थशक्तत्वात् पुनरुक्तार्थाः। एवं शब्दगतम् अपि यथायथमूहनीयम् ॥ १३६ ॥ अस्य प्रतिप्रसवमाह अनुकम्पेति। यदि कश्चित् अनु

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286