Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam
View full book text
________________
२०२
काव्यादर्श
वारुणीवारुणीभूतसौरभा सौरभास्पदम् ॥ १८॥ 'इति पादादियमकमव्यपेतं विकल्पितम् । व्यपेतस्यापि वर्ण्यन्ते विकल्पास्तस्य केचन ॥ १८ ॥ मधुरेणदृशां मानं मधुरेण सुगन्धिना। सहकारोद्गमेनैव शब्दशेषं करिष्यति ॥ २०॥ करोऽतिताम्रो रामाणां तन्वीताड़ नविभ्रमम् करोति मेष्यं कान्त च श्रवणोत्पलताड़नम् ॥२१॥
भारतखेतम् अंशकं यस्याः तादृशी सौरभास्पदं शोभनगन्धि सा रमणी अरुणीभूता सौरौ सूर्यसम्बन्धिनौ मा दौप्तिर्यस्याः तथाभूता वारुणीव, सुरेव मे मम रमणीया रतिप्रिया भवखिति शेषः। प्रथमद्वितीयचतुर्थपादगतं मिश्रमव्यवहितमादिभागयमकम् ॥ १८॥ __इतौति । इति उक्तरूपेण पादादिगतम् अव्यपेतम् अव्यवहितं यमकं विकल्पितं सप्रभेदम् उदाहृतम्, इदानीं तस्य पूर्वोक्तस्य व्यपेतस्य व्यवहितस्य केचन विकल्या भेदाः वर्ण्यन्ते ॥१८॥
मधुरिति। मधुर्वसन्त: मधुरेण मनोहरेण सुगन्धिना सहकारोहमेनैव पानमुकुलोदयेनैव एणदृशां हरिणाक्षीणां मानम् ई.कोपं शब्दशेषं मानति शब्दमात्रावशिष्ट करिथति न त्वर्थतः रक्षिष्यतीति भावः । अत्र प्रथमहितीयपादगतं व्यवहितं मिश्रमादिभागयमकम् ॥ २० ॥
कर इति। रामाणां रमणीनाम् अतितारः अतिरक्तः करः सन्चौताड़नविभ्रमं वीणावादनविलासं तथा कान्ते से)

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286