Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam
View full book text
________________
२.१६
काव्याद
कालकालसितकालकाललनिकालकाल कालकालगतु कालकाल कलिकालकाल!॥५०॥ संहारकः, कलनात् सर्वभूतानां स कालः परिकीर्तित इति वचनात्, कालगल: नीलकण्ठः, कालः यमः तथा कालमुखः वानरविशेषः तेषां इन्दः कालकालगलकालकालमुखाः तेषां कालकं कृष्णत्वम् आलाति आदत्ते इति तत्सम्बुद्धौ, तथा हे कालकालंघनकालकालपनकाल! कं जलम् आलाति ग्रहातौति काल: सजल: अत एव कालः कृष्णवर्णो यो घनः मेघः तस्य काले समये वर्षाखित्यर्थः कायन्ति शब्दायन्ते इति कालकालघनकालकाः मयूरा इत्यर्थः के शब्द इत्यस्य विपि रूपम् । तेषाम् पालपनानि मुखानि कालकालघनकालकालपनानि तहत् कलते शब्दायते इति तत्सम्बुद्धौ मयूरनादिन्, इबर्थः पुमन, हे कालकाल ! कालस्य यमस्य कालः संहारकः ताम्बुद्धौ, यमभयनिवर्त्तक इत्यर्थः । किञ्च, हे कलिकालकाल ! कलिकालस्य काल: कल्किरूपेण दण्डयिता तमम्बुद्धी, हे.काल ! हे कृष्ण ! कालकालसितकालका कालकेन कृष्णवर्णतया आलसितं शोभितं कं शिवः यैः, तादृशाः अलकाः चूर्णकुन्तलाः यस्थास्तादृशी, अलकालकालका अलकान् चूर्णकुन्तलान् अलते मुक्तादिभिर्भूषयतौति अलकालो अलङ् भूषायामित्यस्थ षणि रूपम्। तथा कलमेव कालं मधुरं यथा तथा कायतीति कालका मधुरभाषिणीत्यर्थः ततश्च अलकाली चासौ कालका चेति कर्मधारयः, ललनिका ललना राधा इत्यर्थः प्रागलतु तव अनुकम्पनीया भवतु इति निर्मलितोऽर्थः। बोलणं प्रति राधायाः सख्युमिरियम् । भव सर्वेषु पादेषु अपवहित बादिमध्वान्तयमकम् ।...... ... ..

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286