Book Title: Kavyadarsh
Author(s): Jivanand Vidyasagar Bhattacharya
Publisher: Kalikata Rajdhnyam
View full book text
________________
काव्यादर्थं
नादिनो मदनाधी खा न मे काचन कामिता । तामिका न च कामेन खाधीना दम नोदिना ॥७५
२३०
अकरणामर ! अकरणे अकार्यानुष्ठाने अमर: देवसदृश इत्यर्थः तत्सम्बुद्धौ, देवानामकार्यकरण महल्या जारत्वादिकं बोध्यं तथा हे रमण ! ते तव आरकता ऋच्छतीति आरकः ऋण्गतावित्यस्मात् णकप्रत्ययः । यस्य भावः आरकता यथेच्छागामिता इत्यर्थः अस्तु भवतु त्वं यां कामयसे तामेव ब्रज नाव स्थातव्यमिति भावः । मानिन्या नायकं प्रति सकोपोतिरियम् । अत्र प्रथमपादस्य प्रतिलोमावृत्त्या द्वितीयपादस्तथा द्वितीयस्य प्रतिलोमावृत्त्या प्रथमपादः, एवं तृतीयचतुर्थयोरपि, तेनात्र पादविषयं प्रतिलोमयमकम् ॥ ७४ ॥
श्लोकाईविषयमुदाहरति नादिन इति । नादिनः नादरूपं ब्रह्म अस्यास्तीति तथोक्तस्य नादब्रह्मानुध्यानरतस्य इत्यर्थः मे मम मदनाधी मदनश्च श्रधिश्व तौ कामः कामजनिता मानसी व्यथा चेत्यर्थः तथा खा निजा काचन कामिता विषयाभिलाषश्च न विद्यते इत्यर्थः तथा दमः इन्द्रियसंयमः तं नुदति निरस्यतीति तथेोक्तेन इन्द्रियसंयमध्वंसकारिणा कामेन च स्वाधीना स्वम् आत्मा अधीनं यस्यास्तादृशी आत्मव्याकुलकारिणी तासिका ताम्यति अनयेति तम्धातोर्भावे णकप्रत्ययः स्त्रीत्वञ्च । ग्लानिरित्यर्थः नास्तीत्यर्थः । तथाच, कामः कामपौड़ा विषयाभिलाषः ग्लानिश्चेति चत्वारो मम न विद्यन्ते इति निष्कर्षः । नादोत्पत्तिश्वोक्ता सुरेश्वराचार्येण यथा सरेचपूरैरनिलस्य कुम्भैः सर्वासु नाड़ीषु विशोधितासु । अनाहतादम्ब, रुहादुदेति । स्वात्मावगम्यः स्वयमेव नाद इति ।

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286