Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak
View full book text
________________
s
lavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyalhanger
(tमरान्मदांधमपानीलीनिचोलंघनुः॥५०॥किंदोपर्योकिमुकार्मुकोपनिषदागर्भप्रसादेनकिंकिंवेदराधिग मेनशास्वनिमगोर्वोचकिंजन्मना)किंदानेनकिमद्भुतेननपसापाडांरुतांतापिचेदिप्राणांकुरुनेतरित्यनुशयोरामी स्यपुष्णानुवः॥५०॥नाशिष्यःकिमद्भवःकिम भवनापुत्रिणीरेणुकानादिश्चमकार्मुकंकिमितिवःधीणातुराम अयाविषाणांपतिमंदिरंमणिगणोमिश्राणिदंडाहतेनाधीनांसमयायमोपिमहिषेणांशांसिनोदाहिनः।।५९॥ रेकसनरूगृहेषुसरशीश्चिंतामणीनंगणेपीयूषंसरसीघुवककमलेवियाश्चतसोदशायःकिंकर्तुमयंतपश्यति ||
गोर्वेशावनंसोमुनिःपायाहोखिलराजकक्षयकरोभूदेवभूषामणिः॥६॥कुलाचलायस्यमहीहिजेयःप्रयच्छतः। ॥सीमरपत्मीयुःवभूबरुत्सर्गजलंसमुद्राःसरेणुकेयःश्रियमातनोनु॥६पायाद्दोजमदग्निवंशतिलकोचीरवना संकतोरामोनाममुनीश्वरोपवधेभास्वत्कुगरायुधः॥येनाशेषहनाऽहितांगाधिरैःसंतर्पिताःपूर्वजा पत्त्याचाच मखेसमुद्रवसनामूलकारीरुता॥२॥अथरामः।। कल्याणानांनिधानंकलिमलमथनंपावनंपावनानांपापिया।
For Private And Personal

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41