Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak

View full book text
Previous | Next

Page 16
________________ S Malavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyaran स्वपन सुमुक्षोःसपदिपरपदप्राप्तयेप्रस्लिनस्पाविनामस्लानमेकंकविवरचसांजीवनसज्जनानांगजधर्मद्रुमस्या | रा. वतुभवनांभूनयेरामनाम॥३॥ठकुल्लामलकोमलोसलदलश्यामायरामामनःकामायप्रथमाननिर्मलगुणगा। मायरामात्मने।योगारदमुनींदमानससरोहंसायसंसारविधंसायस्फुरदोजसेरयुकुलोत्तंसायपुंसेनमः॥६४॥ रेफव्यंजनराजतानवतवाकारप्रकर्षश्चरेत्यस्यापिमकारविस्फरनिनेवर्गाक्षरेचादिमायैःसध्यनिगरानेरघुकु लालंकारहीनांकुरोदेव:लोणिरसनापयोधरती श्रृंगारहारोहरिः॥६५॥येमनंतिनिमज्नयंतिचपरास्तेषस्तराज स्तरेवावीरतरंतिवानरमटान्सतारयंतेपिचानतेयावगुणानवारिधिगुणानोवानराणांगुणा श्रीमद्दाशरथेष तापमहिमासोयंसमुज्जभते॥६६॥श्रीरामलदनेकचित्रचरितपोद्दामकीर्तिश्रुतिमल्हादादवधूनमूर्भिसकलत्रैलो क्यलोकपियअश्रोत्राःफणिनस्नदेनचिननोचेदहिस्वामिनाव्याधूतेशिरसिकपाकगिरयःकामीदिशामाश्च । राः॥१७॥रामत्वत्तरुणप्रतापतपनत्रासादिवत्र्यंबकोनोगंगाविजहानिनिःसरनिनोमीराबुधर्माधवः नाम्यना For Private And Personal

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41