Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak

View full book text
Previous | Next

Page 19
________________ JI1 I shi Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyalarit निकरकाक'रकुंदेवः।चिंतागंभारकूपादनवरतचलरिशोकारपट्टव्पारुष्टंनिश्वसंत्यःपृथुनयनपरी यंत्रनिर्मुक्त धानासावंशपणालीविषमपथपनाष्पपानीयमेतारामत्वरिनार्यःकुचकलशयुगेनान्वहंसंवह नि॥७९॥गर्वावेशविशालरावणभुजप्रोद्यसत्तापानलज्वालाजालनवांबुर कथमसौसातापनिर्वर्ण्यते॥यस्यारी निनृपाःरूपाणजलधीमग्ना:पुरोगौरवादत्युच्चेतियोभवतिचपुनर्मिलारवेर्मेडलं मला वलयंदशास्यदा मनत्वकीर्तिहंसीगतान्योग्निब्रह्ममरालसंगमवशात्सातत्रगुर्विण्यभूत्॥पश्यस्वर्गसरंगिणीपरिसरेकुंदावरान ययामुक्तं मानिनवीनमंडकमिदंशानयुत्तेर्मेडलं ॥संयामांगणमागतेनभवनाचापेसमारोपितेरामाकर्णय येनयेनसहसाययत्समासादिता कोदंडेनशराः शरैररिशिरस्तेनापिभूमंडलंतेनबंभवताचकीर्तिरतुलाकीर्त्याचलोकत्रयं॥२॥पूर्णेदुःकरकंदुकोहिमगिरि कीडाविहारस्थलीताराधिहदीर्घिकापियसखीवाचांपतिर्देव ता॥शल्यादिग्गजराजरंतवलमीखकार्तिकन्यारुतेपांचालीमिथुनंव्यधायिविधिनागौरीगिरीशावपि।।३।। For Private And Personal

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41