Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak

View full book text
Previous | Next

Page 33
________________ Shimar Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyahmallit | विषयेप्राप्तानवैधिक्रियांपायाइ सवित्रीपणाम्जनिहारामाभिधानोहरिः॥५४॥नतृणानिनचतोयानिदेवरि ग्विजयोद्यते। विनात्वदरिवाणितन्नारीनयनानिच॥५५॥ यस्तीर्थानामुपास्त्यागलिनमलप्तरंमन्यनेचस्व ।। मेवनाज्ञासीनजिनेयन्ममरणरजःपानपूनान्यमूनि॥पादस्पर्शेनकुर्वन्झटितिविधग्नियावभावामहल्यांकौ । |सल्यासूनुरूपव्यपनयतुसवःश्रेयसाचश्रियाच॥५६॥आलाष्टिःसुरवसंपदांसुमहत्तामुच्चाटणंचांदसामाचां|| डालसमस्नलोकसुलवश्यंचमुक्तेमस्वयः॥नोदीक्षानचदक्षिणानचपुस्चर्यामनाकश्यनेमंत्रोयंरसनास्पगेका फलतिश्रीरामनामाशियः॥५६॥अधासिन्नोलंकामयमयमुदन्यनमनर शिल्यासौमित्ररयमुपनिनायौष । |धिवरां॥ इनिस्मा स्मारंवदरिनगरीभिनिषुगतंहनूमंतरतैर्दशनिकुपितोराक्षसगणः॥ ५९॥गांशार्पणमहोद येनशरणत्राणेनमर्यादयासर्वाशापरिपूरणेनमहनास्लैर्येणधैर्येणचा नायंलामनुकर्नुमिच्छनितरांपारांनिधिः । कित्वसौपीतोवानरलधिनःप्रमथिनोबदःश्रियात्याजिनः॥६गादेवश्रीनृपरामचंदभवनोदिग्जैवयात्रासवेधाव । For Private And Personal

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41