Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyan
११
स्व०प्र० सुतश्चक्रवर्तीकपीनांकर्त्तासंध्यासमाधैर्जलनिधिषुचतुर्दिङ्-निकुंजाश्रितेषु)) किष्किंधांराजधानी भुजपरिघब | लात्त्रायमाणस्त्वयासोवाली हेमामाली गुणनिधिरमुनानिर्जिनोदक्षिणस्यां ॥५॥श्रीमंयज्जलधिंजवेनहनु मानुल्लंघ्यलंकांगतो यच्चाशोकमहावनंदलितवानसंचय क्षण्णवान्॥ सीतोपायनमौलिरलसहितः प्राप्तश्वय त्वामसौतत्राप्येष भवस्त्रतापमहिमानिर्येत्रणकारणं॥६॥ द्दारंखङ्गिभिरावृतंबहिरपिप्रक्लिन्नगंडैर्गजैरंतः कंचुकि| भिर्लसन्मणिधेरैरध्यासिता भूमयः ।। आक्रांतंमहिषीभिरेवशयनंत्वद्दिद्दिषांमदिरेराजन्सैवचिरंतनप्रणयिनी | न्येपिराज्यस्थितिः ॥ ७॥ राजन्राजसुतोनपाठायतिमांदेव्योपितूष्णीस्विताः कुब्जेभोजयमकुमारकुशलंनाद्यापि किं भुज्नसे ॥ इत्थं केलि शुकस्तवारिसदनेमुक्तोध्वगै:पंजराश्वित्रस्थान यवी स्य शून्यवल्लभीषेकैकमा भाषते ॥ ८ ॥ धीराधीरधरामहीशगणनेकौतूहली यानसौ धानात्वद्गणनेचकारविव्कारखडेनरेषांदिवि ।। सेयंस्वर्गतरंगिणीस मभवत्वत्तुल्य भूमीधवा भावात्नांत्यजति स्मसोयमवनीपीठेतुषाराचलः ॥९॥ धत्तेनायकरामतावक्रयशोरामेश
For Private And Personal
रा०
७
११

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41