Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak

View full book text
Previous | Next

Page 29
________________ Sh Manavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarpapp द्वर्त्तुरा भर्तुरेनांतेनायंमूर्भिरत्नद्युतिततिभिषतः शोभते शोणभावः ॥ ३३॥ देवत्वद्विजयेतुरंगमखुरबात सत क्ष्मान | लोधूतेरजसः परागपटले दिक्चक्रमाक्रामति ॥ अक्ष्णापंक्ति शतानिनिंदतिनिजां हस्तद्वयी निंदनिस्वानिंदत्यनि मेषतांपरिपतद्वाष्यांबुधारोहरिः ॥ ३४॥ कांतास्मद्दैचगत्यास्फुटमयिगलितान्यंतराले सुपक्कान्युड्डीयोड्डीयभूय| स्तरु शिखरिशिरखामे वतान्याश्रयंते ।। इत्यंखद्वैरिनारीगिरिषुरघुपतेजंबुलंजकदंबांत्या भर्तुर्बुभुक्षाः कथयति पुरतश्वेष्टितंषट्पदानां ॥३५॥ अंतः कर्तुमनामुपैतिसहसापंकः पुनः पांसुनारैणुर्वारणकर्णताल गलैर्दिग्यांत नीहा रतां निम्नत्वं गिरयः समविषमतांन्यूनंजनाकीर्णतांनिर्यातेत्वयिरामचंद्रनृपतेत्यक्त स्वरूपं जगत् ॥ ३६ ॥ देवत्व ||जदंडचंडिमचमत्कारप्रतापानलज्वालाजाल भयादिवाभिविशतिक्षीरांबुधौमाधवः।। भर्गः स्वर्गधुनींदधातिशिर | सात्यक्तत्रिलोकीरुतिर्वेधाः किंतुमुहु: कमंडलुजलैरात्मानमासिंचति ॥ ३७॥ देवब्रह्मांडफांडेसदसि विकसितन्या यनांदी निनादेभूतेशप्रीतिहेतोर्भुवनधवलनंनाटकंनान्यंत्याः‍ 1ः त्वत्कीर्तेर्मूर्त्तमोमीकुसुदनुसुदिनीकांत कर्पूरकुंद For Private And Personal

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41