Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak

View full book text
Previous | Next

Page 32
________________ shd Mad vir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyathara हैतन्मेदिनीमंडलं त्वचाफ्स्त बाणसंहनिरभूत्थीरामभूमापनेनंबूपन्जलबिंदुकजलजवज्जंगलवज्जालवन । |॥४९॥ खंडलोदमृदिस्ठलेमधुपयःकादंबिनीतर्पणातहष्णरोहतिदोहरेनपयसापिंडेनचेसुंड्रफः सदाहादबसे चनैर्यदिफलंधत्तेतदराबहिरामुद्देशायनतोप्युदेतिमधुराधारेतमझत्ययः॥५०॥कोशानगेहेष्वमुचनपथिक रितरगानबांधवानर्धमार्गदुर्गेचंतःपुराणिप्रतिरवचकिताःपर्वते योनिरत्ताः॥यस्योद्योगमंतःसमसमया समारंभगंभीरमेरोमांकाराकीर्णकर्णज्वरारतरला पोझ्झिनाशाःक्षितीशाः॥५१॥ मुरारातिर्ल मांत्रिपुरविन यीचामृतकरंकरीपौलोमीपतिरपिचलेोजलविधेः। त्वयाकिंस्विल्लयकथयमथिनोमंदरगिरेशारण्यःशैलानी यदयमदयरलनिलयः॥५२॥हभानिजगविधामगगनविश्वंचतुर्दैवपंचाम्नायमयंनुवाङ्मयमिदंषट्साय कोमन्मथः॥सप्तर्तुःपरिवत्सरोष्टजलधिस्फारंधरामंडलंदिचकनवनायकंरघुपतेदेवखयिवानरि॥५३॥राज्यये नपरांतलग्नतृणवत्त्यतंगुरोराज्ञयापाथेयंपरिणत्यकार्मुकवरंपोरंवनपस्थितः॥स्वाधीनःशशिमौलिचापा १५ For Private And Personal

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41